________________
૧૪૮
કાલલોક-સર્ગ ૨૮
एकोनत्रिंशदूर्ध्वं स्या-दधः पंचदश स्थिताः । एकविंशतिस्था -द्राशेर्भूयोऽपि शोध्यते ॥९३५॥ अष्टौ ततोऽवशिष्यते राशावूर्ध्वं व्यवस्थिते । तेषां च पुरतो वक्ष्ये-ऽवशिष्टां परिकर्मणां ॥९३६॥ राशेरधस्ताच्छक्यंते शोद्धं पंचदशात्मकात् । न सप्तविंशतिविंशतिर्नाष्टादशापि न ॥९३७॥ त्रयोदश तु शक्यते शोद्धं तेषां च शोधने । श्रुत्याद्यादित्यांतभानि शुद्धानि स्युस्त्रयोदश ॥९३८॥ शेषाच्च द्वितयात्रिंशद्गुणात्पुष्यो विशोध्यते । मुहूत्तैस्त्रिंशता पंच-दशभिस्सार्द्धमेव च ।।९३९।। ये पंचदश शिष्यंते मघानां ते मुहूर्त्तकाः । अथोर्ध्वराशौ संत्यष्टौ तेषु त्रिंशद्गुणेषु च ॥९४०॥ चत्वारिंशा द्विशतीस्यात् सप्तषष्ट्या हरेच्च तां । लब्धास्त्रयो मुहूर्तास्तान् क्षिपेद्राशावधस्तने ॥९४।। अष्टादश मुहूर्ताः स्यु-स्तद्भागाः सप्तषष्टिजाः । एकोनचत्वारिंशच्च तदेष प्रश्ननिर्णयः ॥९४२॥ अष्टादशसु भुक्तेसु मुहूर्तेष्वमृतांशुना । मघानामधिकैकोन-चत्वारिंशल्लवेष्विह ॥९४३।। युगस्य प्रथमे वर्षे दशपर्वव्यतिक्रमे । उदेति सूर्यः पंचम्या-महोरात्रेऽपि तावति ॥९४४॥
छ तेने त्रीशे गुरावाथी ५सो ने याणा (८x30=२४०) थाय. तेने स.स४ (७७) भाndi मम त्र (२४० +5=3) मुहूर्त भने शेष (3८) भाव्या, तेने नायेन। शिम (१५i) मेणा ; तेथी मढ२ (१८) मुहूर्त थया. नीये शेष. २३८॥ मोरयाणी छे, ते सऽसहीया माछ. (), તેથી પ્રશ્નનો જવાબ એ આવ્યો કે–ચંદ્ર મઘા નક્ષત્રના અઢાર મુહૂર્તો અને સડસઠીયા ઓગણચાળીશ અંશો ભોગવે ત્યારે યુગના પહેલા વર્ષમાં દશ પર્વ વીતી ગયા બાદ પાંચમને દિવસે અને તેટલા અહોરાત્રે सूर्यनो 6४५. थाय छे.८२५-८४४.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org