________________
૧૧૦
કાલલોક-સર્ગ ૨૮
जाताः पंचदशैतेषु क्षिप्यंते दश वासराः ।
एकादश्याः प्रागतीता जातैवं पंचविंशतिः ॥६९३।। अवमरात्रस्य त्वत्र संभवो नास्तीति ज्ञेयं ।
चतुस्त्रिंशशतघ्नाऽसौ त्रयस्त्रिंशच्छती भवेत् । पंचाशदधिकास्यां च पंचाढ्यां त्रिशतीं क्षिपेत् ॥६९४॥ शतानि पंचपंचाशा-न्येवं षट् त्रिंशदेषु च । शतैर्दशोत्तरैः षड्भिर्भक्तेष्वाप्येत पंचकं ॥६९५॥ अंशाच शेषास्तिष्ठति पंचाढ्यानि शतानि षट् । चतुस्त्रिंशशतेनैषां भागे लब्धं चतुष्टयं ॥६९६॥ एकोनसप्ततिश्चांशाः शेषास्ते व्यपवर्तिताः । लब्धाः सार्धश्चतुस्त्रिंश-त्सप्तषष्टिलवा इति ॥६९७॥ अतीताः पंच ऋतवः षष्ठतॊश्च गता दिनाः । चत्वारः पंचमस्याह्नः सप्तषष्टिभवा लवाः ॥६९८॥ गताः सार्द्धाश्चतुस्त्रिंशत् सार्की द्वौ सप्तषष्टिजौ ।
चंद्र” स्तस्तदा षष्ठे भागौ न्यूनतयांचितौ ॥६९९।। एवमन्यत्रापि भाव्यं.
अथ चंद्रर्तुसंपूर्त्ति-तिथे: करणमुच्यते । तत्र बोध्यो ध्रुवराशिः पंचोपेतं शतत्रयं ॥७००।
38
थायछे. तेमात्र सीने पांय (304) मेजवा. त्यारे छत्रीश सोने यावन (3340x304=35५५) થાય છે. તેને છ સો દશે (૧૦) ભાગતાં ભાગમાં પાંચ આવે છે અને બાકી છસોને પાંચ (૦૫) शेष रहे छे. ते (७०५)ने मे सो थोत्रीशे (5०५ - १३४=४) enti भाभा या२ भावे छ અને બાકી ઓગણસીતેર (૬૯) અંશો શેષ રહે છે. તે (૬૯)ને બેથી ભાગતાં સડસઠીયા સાડીચોત્રીશ. (5८ २= शो माछ; तेथी ४वास में भाव्यो : पांय तुमी वाती या छ, 981 ઋતુના ચાર દિવસ ગયા છે અને પાંચમા દિવસના સડસઠીયા સાડીચોટીશ અંશો ગયા છે. તે વખતે છ8ા ચંદ્રઋતુના સડસઠીયા અઢી ભાગ બાકી છે એમ જાણવું. ૬૯૨-૬૯૯.
આ રીતે અન્ય સ્થળે પણ જાણવું. હવે ચંદ્રતુ કઈ તિથિએ પૂર્ણ થાય ? તે જાણવા માટે કરણ કહે છે.–આ કરણને વિષે પ્રથમ सो ने पांय (304) ध्रुवराशि वो. ७००.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org