SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ ચંડા આદિ ગતિ દ્વારા વિમાનનું પ્રમાણ ૨૬૫ जीवाभिगमसूत्रे तु, भेदांश्चण्डादिकान् गतेः।। व्यासादि चाविवक्षित्वा, विमानमानमीरितम् ॥ १५१ ॥ तणाहि-स्वस्तिकं १ स्वस्तिकावत २, स्वस्तिकप्रभमित्यपि ३ । तुर्य स्वस्तिककान्ताख्यं ४, परं स्वस्तिकवर्णकम् ५ ॥ १५२ ॥ षष्ठं स्वस्तिकलेश्याख्यं ६, सप्तमं स्वस्तिकध्वजम् ७ । अष्टमं स्वस्तिकसितं ८, स्वस्तिककूटमित्यथ ९ ॥ १५३ ॥ ततः स्वस्तिकशिष्टाख्यं १०, विमानं दशभं भवेत् । एकादशं स्वस्तिकोत्तरावतंसकमीरितं ११ ॥ १५४ ॥ षडभिर्मासैः क्रमैराद्यैमिन्वानो नावगाहते ।। एषां मध्ये विमानानां, किंचित्किचित्त गाहते ॥ १५५ ॥ अर्चि १ स्तथाऽचिरावर्त २ मर्चिःप्रभ ३ मथापरम् । अर्चिःकान्त ४ मचिर्वण ५ मचिलेश्य ६ तथापरम् ॥ १५६ ॥ अचिर्वज ७ मचिःसित ८ मचिःकूटं ९ ततः परम् । अर्चिःशिष्ट १०मचिरुत्तरावतंसकमन्तिमम् ११ ॥ १५७ ॥ किंचिद्विमानेष्वेतेषु, मिन्वन्नवावगाहते ।। क्रमैद्वितीयैः षण्मास्या, किंचित्पुनर्विगाहते ॥ १५८ ॥ શ્રી જીવાભિગમ સૂત્રમાં તે ગતિના ચંડા વગેરે ભેદની અને વ્યાસાદિની વિવક્ષા વગર જ વિમાનનું માન કહેલું છે. ૧૫૧. ते मा प्रमाणे १. स्वस्ति, २. स्वस्तिवत, 3. स्वस्तिम, ४. स्वस्ति-त ५. वस्ति १४, ६. स्वस्ति वेश्या,' ७. स्वस्ति [q४, ८. स्वस्तिसित, ६. स्वस्ति ફૂટ, ૧૦. સ્વસ્તિક શિષ્ટ, ૧૧. સ્વસ્તિત્તરાવસક-આ ૧૧ જાતના વિમાનોને પ્રથમ પગલાથી માપતો એવો દેવ, કેટલાક વિમાનોને ૬ મહિનામાં અવગાહી શકે છે, તે કેટલાકને અવગાહી શકતો નથી. ૧૫ર-૧૫૫. १. माथि, २. मर्थिरावत, 3. मयि:प्रन, ४. अर्थिात, ५. भवि, . मर्थिडेश्य, ७. मर्य , ८. मार्थि:सित, ६. मर्थि: १०. मार्थि:शिष्ट, ११. भार्थરુત્તરાવતંસક–આ અગ્યાર વિમાનને બીજા પ્રકારના પગલાથી માપતે કેઈક દેવ, કેક વિમાનને ૬ મહિને અવગાહી શકે છે, તે કેકને અવગાહી શકતો નથી. ૧૫૬–૧૫૮. क्षे-. ३४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005156
Book TitleLokprakash Part 03
Original Sutra AuthorN/A
AuthorVinayvijay, Vajrasenvijay, Nayvardhanvijay
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages616
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy