SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ ( ३० ) लोकप्रकाश । [ सर्ग १२ तत्रादिमं रत्नकांडं वज्रकांड द्वितीयकम् । वैदूर्य लोहिताख्यं च मसारगल्लसंज्ञकम् ॥ १७२ ॥ हंसगभं च पुलकं सौगन्धिकाभिधं परम् । ज्योतीरसमंजनं चांजनपुलकसंज्ञकम् ॥ १७३ ॥ रजतं जातरूपं च अंकं स्फटिकसंज्ञकम् । रिष्टकांडं चेत्यमूनि यथार्थाख्यान्यनुक्रमात्॥१७४॥ विशेषकम् ॥ एतेषु तत्तज्जातीयरत्नबाहुल्ययोगतः । रत्नप्रभेति गोत्रेण पृथ्वीयं परिकीर्त्यते ॥ १७५ ॥ तिर्यग्लोके भवन्त्यस्या योजनानां शता नव । ऊर्ध्वगा: शेषपिंडस्तु स्यादधोलोकसंस्थितः ॥ १७६ ॥ चतुर्भिश्च किलाधारैर्भूमिरेषा प्रतिष्ठिता । घनोदधिधनवाततनुवातमरुत्पथैः ॥ १७७ ॥ त्रिभिश्च वलयैरेषा परितः परिवेष्टिता । घनोदधिधनवाततनुवातात्मकैः क्रमात् ॥ १७८ ॥ गया छे. ते माप्रमाणे:(१) २९is, (२) nis, (3) पैदय , (४) साहितxis, (५) भसाnis, (6) सालxi3, (७) yasis, (८) सौगन्धिssis, (e) ज्योतिरसis, (१०) भनis, (११)सनस13, (१२) २००४ा3, (१३) सुवा , (१४) २५ट3813, (१५) અંકકાંડ અને (૧૮) રિષ્ઠકાંડ. આ પ્રમાણે સોળકાંડ યથાર્થનામવાળા છે. ૧૭૧-૧૭૪. સોળે કાંડમાં તે તે જતિનાં પુષ્કળ રત્નો હોવાથી, એ પૃથ્વીનું “રત્નપ્રભા” એવું ગોત્રનામ પડેલું છે. ૧૭૫. એ (રત્નપ્રભા પૃથ્વી) નો ઉપરને નવસોયોજન પ્રમાણે ભાગ તિર્યકમાં છે અને શેષ પિંડ અધોલકમાં રહેલો છે. ૧૭૬. से भूमि धनाधि, धनवात, तनुपान, मने A-----मे या२ पानांने आधारे २७सी छे. १७७. વળી એ ભૂમિ અનુક્રમે ઘનોદધિ, ઘનવાન અને તનુવાત-એ ત્રણ પ્રકારના ત્રણ વલयोथी वाटायसी छ. १७८. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005155
Book TitleLokprakash Part 02
Original Sutra AuthorN/A
AuthorVinayvijay, Motichand Oghavji Shah
PublisherAgamoday Samiti
Publication Year1932
Total Pages536
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy