SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ क्षेत्रलोक ] रुचक प्रदेश । दश दिशा। (११) अठपएसो रुअगो तिरिअलोगस्स मज्झयारंमि । एस पभावो दिसाणं एसेव भवे अणुदिसाणम् ॥ ५६ ॥ पूर्वा पूर्वदक्षिणा च दक्षिणा दक्षिणापरा । पश्चिमा पश्चिमोदीची चोत्तरोत्तरपूर्विका ॥ ५७ ॥ ऊर्धा तथाधस्तनी च दशैवं गदिता दिशः । दिश: षट् तत्र शुद्धाख्या चतस्रो विदिशोऽपराः॥ ५८ ॥ युग्मम् ॥ विजयद्वारदिक् प्राची प्रादक्षिण्यात्ततः पराः। एतासां देवतायोगान्नामान्यूचुः पराण्यपि ॥ ५९ ॥ ऐन्याग्नेयी तथा याम्या नैर्ऋती किंच वारुणी। वायव्येतः परा सौम्येशानी च विमला तमा ॥ ६० ॥ __ रुचकानन्तरं दिक्षु द्वौ द्वौ व्योम्नः प्रदेशको । विदिक्षु पुनरेकैक एषाद्या पंक्तिराहिता ॥ ६१ ॥ द्वितीयस्यां पुनः पंक्तौ चत्वारो दिक्प्रदेशकाः। एवं द्वौ द्वौ विवर्धते प्रतिपंक्तिप्रदेशकौ ॥ १२ ॥ આ સંબંધમાં ગાથા છે કે “તી છલકની મધ્યમાં આઠ પ્રદેશવાળા રૂચક છે, અને એ જ દિશાઓનું તેમજ વિદિશાઓનું ઉત્પત્તિસ્થાન છે. પ. (१) पूर्व, (२) दक्षिणपूर्व (नि), (3) क्षि, (४) दक्षिण पश्चिम (नैनत्य), (५) पश्चिम, (६) उत्त२५ाश्चम (वायव्य), (७) उत्त२, (८) उत्तरपूर्व (पशन ), (६) गने (१०) अधः-मम शहिशामा छ.गेमा छ शुद्ध हिशास। उपाय छ भने शेष यार ( नि, नैऋत्य, वायव्य भने शान) विहिशासी (मुली) वाय:छे. ५७-५८. વિજયકારની દિશા તે પૂર્વ દિશા અને એની જમણી બાજુથી ફેરો ફરતાં (પ્રદક્ષિણા દેતાં) અનુક્રમે બાકીની બીજી દિશાવિદિશા આવે છે. પ૯. આ દશે દિશાઓનાં વળી દેવોના સંબંધને લઈને બીજા પણ નામ છે. તે આ પ્રમાણે – (१) मेन्द्री, ( २ ) नया, ( 3 ) यामी, (४) नैती , (५) ११३७, (६) पायच्या , (७) सभ्या , (८) शानी, (८) विमला मने (१०) भा. १०. રચક પ્રદેશની પછી, પ્રત્યેક દિશામાં બબે અને પ્રત્યેક વિદિશામાં અકેક આકાશપ્રદેશ छ. मेने पडसी पति . ६१. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005155
Book TitleLokprakash Part 02
Original Sutra AuthorN/A
AuthorVinayvijay, Motichand Oghavji Shah
PublisherAgamoday Samiti
Publication Year1932
Total Pages536
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy