SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ क्षेत्रलोक ] सचैवम् । नरकपृथ्वी । एना ' प्रस्तट' के 'पाथडा ' । 15 योजनैकतृतीयांशयुतानि योजनानि पट् । वंशायामाद्यवलये विष्कम्भः परिकीर्त्तितः ॥ १२४ ॥ पादोनानि योजनानि पंच मानं द्वितीयके । योजनं योजनस्य द्वादशांशाः सप्त चान्तिमे ॥ १२५ ॥ त्रयोदशभिरित्येवं तृतीयभागवर्जितैः । अलोकः शर्करापृथ्वीपर्यन्तात् किल योजनैः ॥ १२६ ॥ एकं लक्षं योजनानां सद्वात्रिंशत्सहस्रकम् । अस्या बाहल्यमादिष्टं विशिष्टज्ञानशालिभिः ॥ १२७ ॥ मुक्त्वैकैकं सहस्रं च प्राग्वदस्यामुपर्यधः । एकलक्षे योजनानां सहस्त्रैस्त्रिंशतान्विते ॥ १२८ ॥ एकादश प्रस्तटाः स्युः तेषां प्रत्येकमन्तरम् । योजनानां सहस्राणि नव सप्त शतानि च ॥ १२९ ॥ युग्मम् ॥ प्रतिप्रतरमेकैको भवेच्च नरकेन्द्रकः । मध्यभागेऽथ नामानि तेषां ज्ञेयान्यनुक्रमात् ॥ १३० ॥ , એ તફાવત આ પ્રમાણે છે:— વંશા ' ના પહેલા વલયને વિષ્ણુંભ છ પૂર્ણાંક એક તૃતીયાંશ યાજન છે; ખીજા વલયના પાણાપાંચ ચેાજન છે; જ્યારે છેલ્લા ત્રીજા વલયના એક પૂર્ણાંક સાત ખારાંશ યાજન છે, અને એવી રીતે (ગણિત કરતાં) આ ‘ શર્કરાપ્રભા ’–વંશાના छेडाथी मार पुर्णा मे तृतीयांश योन्नने छेटे 'उ' छे. १२४-१२६. S ( ११३ ) આ નરકપૃથ્વીની જાડાઇ એક લાખ મત્રીશ હજાર ચેાજનની કહી છે. અહિ પણ હેઠળ ઉપર હજાર હજાર ચેાજન મૂકીને શેષ એક લાખને ત્રીશ હજાર યેાજનમાં અગ્યાર ‘ પ્રતર ’ આવેલાં છે. વળી એવા એ પ્રતર વચ્ચે અન્તર છે તે નવ હુન્નર सातसेो योन्जन भेटलु छे. १२७-१२७. हरे ' प्रतर 'ना मध्यमां मे नरन्द्र छे. सेशनां नीचे प्रमाणे " नाभालिधान " भवार भगुवा :- १.३०. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005155
Book TitleLokprakash Part 02
Original Sutra AuthorN/A
AuthorVinayvijay, Motichand Oghavji Shah
PublisherAgamoday Samiti
Publication Year1932
Total Pages536
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy