SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ ४७८ લલિત વિસ્તરા : અન્ની સુવ-કાયોત્સર્ગ પ્રતિજ્ઞા આગાર આ સત્રની વ્યાખ્યા કરતાં આચાર્યજી કાપત્યના આગારો અથવા અપવાદપ્રકારો દર્શાવી, કાસગપ્રતિજ્ઞાને મર્મ સમજાવે છે– २९कि सर्वथा तिष्ठति कायोत्सर्गमुत नेति आह"अन्नत्थ ऊससिएणमित्यादि" अन्यत्र उच्छसितेन-उच्छसित मुक्त्वा योऽन्यो व्यापारस्तेनाव्यापारवत इत्यर्थः, एवं सर्वत्र भावनीयं । तत्र-ऊर्ध्व प्रबलं वा श्वसितमुच्छसितं तेन । “नीससिएणमिति" - अध: श्वसित निःश्वसितं तेन । "खासिएणति"-कासितेन, कासितं प्रतीतं । " छीएणंति"-क्षुतेन, इदमपि प्रतीतगेव। "जभाइएणति"-जृम्भितेन, विवृतवदनस्य प्रबलपवननिर्गमो जृम्भितमुच्यते । "उड्डएणति"-उद्गारितं प्रतीतं तेन । " वायनिसग्गेणति"-अधिष्ठानेन पवननिर्गमो वातनिसगर्गो भण्यते तेन । "भमलीएत्ति"-भ्रमल्या, इयं चाऽऽकस्मिकी शरीरभ्रमिः प्रतीतैव । " पित्तमुच्छाएत्ति"-त्तिमूर्च्छया, पित्तप्राबल्यान्मनाङ मूर्छा भवति । " सुहुमेहिं अङ्गसञ्चालेहिति”–सूक्ष्मैः अङ्गसंचारैः लक्ष्यालक्ष्यर्गात्रविचलनप्रकारैः रोमोगमादिभिः। ___"सुहुमेहिं खेलसञ्चालेहिंति”–सूक्ष्मः खेलसञ्चारैः, यस्माद्वीर्यसयोगिसद्र्व्यतया ते खल्वन्तर्भवन्ति। "सुहुमेहिं दिट्ठिसञ्चालेहिन्ति”–सूक्ष्मैदृष्टिसञ्चारैः निमेषादिभिः । " एवमाइएहिं आगारेहिं अभग्गो अविराहिओ हुन्ज मे काउस्सग्गोत्ति"-एवमादि. भिरित्यादि शब्दाद् यदा ज्योतिः स्पृशति तदा प्रावरणाय कल्पग्रहणं कुर्वतोऽपि न कायोत्सर्गभङ्गः ॥२५८ २८मय:शु सर्वथा अयोस स्थित छ ? नहि ? ते भाटे यु:-अन्नस्थ ऊससिएणम् त्यादि अन्यत्र उच्छ्वसितेन-शिपाय यसितथी, वसित भूडी अन्य व्यापार, તેનાથી અવ્યાપારવંતને એમ અર્થ છે. એમ સર્વત્ર ભાવનીય છે. તેમાં ઊદેવે વા પ્રબલ श्वसित (वास देवत) छ्वासित, तेथी. पञ्जिका-वीर्यसयोगिमद्रव्यतया-वीय योनि सइद्रव्ययी, वीर्येण-वीय थी, क्या-तरायभाना अय-क्षयोपशमयी जन्मेर भात्मास्तिविशपथी, सयोगीनि-सयागि, सयेष्ट, सन्ति-संता विद्यमान द्रव्याणि-मना-वा५ -३१५५ परियत Y१२३५ सक्षम्या , यस्य स तथा-छे नाते तया, तदभावस्तत्ता-तेने मारत तत्ता, तया-ते परे शन; अथवा बीमण- सक्षय पायथी, सयोगिनी--सयोगीनी, भना-बा५-३५ व्यापारवत होता ७वनी, द्रव्यता-व्यता, संथारा प्रतिभाव, तया-ते ११ रीन. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005151
Book TitleLalit Vistara
Original Sutra AuthorHaribhadrasuri
AuthorBhagvandas Mehta
PublisherKanchanben Bhagwandas Mehta Mumbai
Publication Year
Total Pages764
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy