SearchBrowseAboutContactDonate
Page Preview
Page 619
Loading...
Download File
Download File
Page Text
________________ યક્ષરાજશ્રી માણિભદ્રદેવ (१२) क्षमाप्रार्थना પૂજનવિધિ દરમિયાન અવિધિ- આશાતના થઈ તેની ક્ષમા માટે. સર્વ ઉપસ્થિતજને કુસુમાંજલિ અક્ષત આપી પોતપોતાને સ્થાને ઊભા રહી સર્વ મંગલ થાય ત્યારે વીરને અક્ષતે वधाववा. ॐ आह्वानं नैव जानामि, न जानामि विसर्जनम् पूजान विधि नैव जानामि त्वं गति परमेश्वर || ॐ आज्ञाहीनं क्रियाहीनं, मंत्रहीनं च यत् कृतम् तत् सर्व क्षम्यतां देव, प्रसीद परमेश्वरः ॥ अविधि - आशातना भन-वयन-डायाने दुरी मिच्छामि हुई. सर्व मंगल मांगल्य, सर्व कल्याण कारणम् । प्रधानं सर्व धर्माणां, जैनं जयति शासनम् ॥ Jain Education International अस्तु ॥ श्री श्रमण संघस्य शांतिर्भवतु ॥ 卐 (13) विसन :- विसनमुद्रा रवा पूर्व विसन ५२. ॐ ॐ क्रीं ह्रीं क्लीं ब्लूं ऐं श्री माणिभद्रवीर पुनरागमनाय प्रसन्नानंदचित्ताय स्वस्थानं गच्छ गच्छ जः जः जः यः यः यः ॥ - वासक्षेप प्रक्षेपवी. 603 For Private & Personal Use Only www.jainelibrary.org
SR No.005141
Book TitleYakshraj Shree Manibhadradev
Original Sutra AuthorN/A
AuthorNandlal B Devluk
PublisherArihant Prakashan
Publication Year1997
Total Pages860
LanguageGujarati
ClassificationBook_Gujarati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy