________________
596
તપાગચ્છાધિષ્ઠાયક
ॐ आं ह्रीं क्रॉ य र ल व शें ष स हँ हँसः सोहम् माणिभद्राय प्राण इह प्राण । ॐ आँ ह्रीं क्रॉ य र ल वँ सँ फँ सँ हँ हंसः सोहम् माणिभद्राय जीव इह स्थितः । ॐ आँ ह्रीं क्रौं रँ लँ सँ हैं हंसः सोहम् माणिभद्राय सर्व ईन्द्रियाणि इहस्थितानि । ॐ आँ ह्रीं क्रॉ य र ल वं शं ष स हैं हंसः सोङहम् माणिभद्राय वाऽग मन त्वक् चक्षुः श्रोत्र जिह्वा घ्राण । प्राणा पाणिपादप आयुष्यस्थितानि इहागत्य स्वस्तये सुखं चिरं तिष्ठतु तिष्ठंतु तिष्ठतु स्वाहा ॥ (५) ५५४मुद्रा द्वारा साड्वान :ॐ आँ क्रौं ह्रीं क्लौं ब्लू एँ श्री माणिभद्राय अत्र आगच्छ आगच्छ स्वाहा संवौषट् –
-(भाड्यानभुद्राथी) ॐ आँ क्रौं ह्रीं क्लीं ब्लूँ ऐं श्री माणिभद्राय अत्र तिष्ठ तिष्ठ ठः ठः स्वाहा - (स्थापनभुद्राथी) ॐ आँ क्रौं ह्रीं क्लीं ब्लूँ ऐं श्री माणिभद्राय मम संनिहितो भव भव वषट् (सनिलित भुद्राथी) ॐ आँ ों ही क्लौं ब्लूँ ऐं श्री माणिभद्राय पूजान्तं यावत् अत्रेव स्थातव्यम् (संनिरोध भुद्राथी) ॐ आं क्रौं ह्रीं क्लौं ब्लू ऐं श्री माणिभद्राय परेषाम् अदृश्यो भवन्तु । (अवगुंठन भुद्राथी) ॐ आँ क्रौं ह्रीं क्लीं ब्लूं ऐं श्री माणिभद्राय इमां सर्वोपचारान् पूजां गृहाण गृहाण स्वाहा (खि
... मुद्राथी)
() स्तुति-प्रार्थना :
(१) आरोहणै रावण पृष्ठभागे, विराजमानं विधुकान्तिकान्तम् ।
वरप्रदा तारमनन्तवीर्य, श्री माणिभद्रं शिरसा नमामि ॥ १ ॥ અર્થ:- ઐરાવણની પીઠ પર બેઠેલા ચંદ્રના તેજ સમાન સુંદર, બહુ પરાક્રમવાળા તેમ જ વરદાન આપવાવાળા શ્રી માણિભદ્રને મસ્તક નમાવી નમસ્કાર કરું છું.
(२) वाराहवक्त्रेण सुशोभ मामम् , औरावणारूढमनेकशक्तिम् ।
___ सर्वेश्वरं भद्रकरं वरेण्यं, श्री माणिभद्रं शिरसा नमामि ॥ २ ॥ અર્થ - વરાહ જેવા મુખથી શોભતા, ઐરાવણ ઉપર બેઠેલા બહુ શક્તિવાળા, શ્રેષ્ઠ, સર્વેશ્વર કલ્યાણકારક શ્રી માણિભદ્રવીરને હું મસ્તકથી નમસ્કાર કરું છું.
(३) तपागच्छरक्षाकरं जैनधर्मे, नवोज्जीवनस्यामिकर्तारमीशं ।
प्रभामण्डलोद्भासि वक्त्रं विशालं, दयासागरं माणिभद्रं नमामि ॥ ३ ॥ અર્થ:- જૈનધર્મને વિષે તપાગચ્છની રક્ષા કરનાર તથા તેનું નવજીવન કરવાવાળા, વિશાળ તેજોમંડલથી ચળકતા મુખવાળા, દયાસાગર શ્રી માણિભદ્રવીરને હું નમસ્કાર કરું છું. ઊર્ધ્વધેનુમુદ્રા બતાવી ૩ વખત " જય જિનેન્દ્ર " બોલી કુસુમાંજલીથી પ્રતિમાને (છબીને) વધામણાં કરવાં
ટિપ્પણી નોંધઃ સંપૂર્ણ વિધાન કર્યા બાદ નૂતન મૂર્તિને ગોખમાં કે દેરીમાં પ્રતિષ્ઠા કરવાની હોય તો ગાદીનશીન કરવા દેવાધિદેવનો મંત્ર છે तेनतi 'ॐ पुण्याहं पुण्याहं 'नो ना६४ावी माया माते सूरिमंत्रसहितनीयेना मंत्रमुंत्रावार मनमा स्म२९॥ ४हेवप्रतिमाने પ્રતિષ્ઠિત કરવાં.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org