________________
યક્ષરાજશ્રી માણિભદ્રદેવ
579
आह्वानम् भो यक्षराजेह पूजाविधाने समाह्वयामः माणिभद्रवीरम् । निजासने त्वमवतर्य देव सुरेन्द्रपूजा बलि मा गृहाण ॥१॥
श्री माणिभद्र वीर मन्त्रगर्भित स्तोत्रम् नमस्तुभ्यं माणिभद्रं क्षेत्रपाल शुभंकरम् । सर्वदा सर्व कार्येषु रिद्धि सिद्धिं प्रपूरकम् ॥१॥ नमस्तुभ्यं इन्द्रदेव! श्वेतारण सिताङ्गितम् । ॐ ओं ह्रौं मूलमन्त्रेः चतुर्भुजे सुशोभितम् ॥२॥ नमस्तुभ्यं गजारूढ ! कलौ कल्मष नाशकम् । क्षाँ क्षौं दूं क्षः क्षमामन्त्रैः र्जिनशासनरक्षकम् ॥३॥ नमस्तुभ्यं महाबल ! वराहे धृत मन्दिरम् । श्रीँ श्रीँ शृं श्रः श्रेयमन्त्रेः संघोदय शिवंकरम् ॥४॥ नमस्तुभ्यं सौम्यरूप ! प्रत्यक्षं देवदर्शनम् । द्राँ द्रौं द्रौं हूँ द्रः दिव्य मन्त्रैः तपागच्छ सुवर्धनम् ॥५॥ नमस्तुभ्यं आगलोड ! मगरवाडाऽवंति यम् । प्राँ प्रौं प्रूप्र: पूतमन्त्रैः सुखडी श्रीफलप्रियम् ॥६॥ नमस्तुभ्यं भक्तदेव ! भक्तानां भीडभंजकम् । भाँ भ्रौं यूं भ्रः भूतमन्त्रै-भूतप्रेतादि शाम्यकम् ॥७॥ नमस्तुभ्यं धर्मपाल ! श्री वीरस्य प्रभावतः। झाँ झौं झू झ: बीजमन्त्रै-धर्मो रक्षति रक्षितः ॥८॥ इदं स्तोत्र पढेन्नित्यं धमार्थ काम-मोक्षदम् । श्री नीति-हर्ष-जिनेन्द्र-पद्मसूरिभिः साधितम् ॥९॥
श्री माणिभद्रवीर मूर्ति-यंत्र स्थापना (सौभाग्यमुद्रा द्वारा) ॐ ह्रीं श्रीं क्लीं ब्लू कुरु-कुरु- तुरु-तुरु कुलु-कुलु चुरु-चुर चुलु-चुलु चिरि-चिरि चिलि-चिलि किरि-किरि, किलि-किलि हरहः सरहः हूँ सर्वदेवेभ्यो नमः। व्यन्तरनिकाय मध्यगत व्यन्तरयक्षजातिय देवपदे शासनरक्षक श्री माणिभद्रवीर इह मूर्ति(यन्त्र) स्थापनायां अवतर-अवतर तिष्ठ-तिष्ठ चिरं पूजकदत्तं पूजां गृहाण गृहाण स्वाहा । (सौभाग्य मुद्रा स्थापना)
सुरभि मुद्रा द्वारा देव जागृत मुद्रा ॐ ह्रौं श्रौं क्लौं ब्लूँ तपागच्छाधिष्ठायक: श्री माणिभद्रवीरः साक्षात् स्थित: सञ्जीवित अमृतीभूत भवतु स्वाहा । (सुरभिमुद्रा कर्या पछी वासक्षेप करवो)
संकल्प-आह्वानदिकम् । ॐ नमो माणिभद्रवीराय यक्षेन्द्राय चतुर्भुजाय गौरारुणसितवर्णाय शूकरमुखाय ऐरावत-वाहनाय विंशतिसहस्र देवसहिताय सम्यग्दर्शनप्राप्तये तपागच्छाधिष्ठायकाय जिनशासनभक्ताय क्षुद्रोपद्रवशमनाय धनधान्यकोशागार प्रपूरणाय, शान्ति तुष्टि हेतवे, लाभ क्षेम जयविजय मङ्गलार्थ, विश्वशान्त्यर्थ, अवंति-आगलोड-मगरवाडा स्थिताय श्री जैन सकल संघस्य श्रेयार्थे (यजमानस्य श्रेयार्थ) अस्मिन् जम्बूद्वीपे भरतक्षेत्रे दक्षिणाऽर्धभरते मध्यखण्डे..............नगरे जिनप्रासादे....................श्री....................मण्डपे....... वीराब्दे............ विक्रम वर्षे.............. मासे..................पक्षे. तिथौ...........वासरे............पुण्य प्रभाव...........साम्राज्ये............ तच्छिष्य....
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org