SearchBrowseAboutContactDonate
Page Preview
Page 594
Loading...
Download File
Download File
Page Text
________________ 578 તપાગચ્છાધિષ્ઠાયક शत्रुजयमहातीर्थाधिपतये श्रीमते आदिनाथजिनेन्द्राय दीपं यजामहे स्वाहा । ६. अक्षतपूजा नमोऽर्हत् । अक्षतैः स्वयमंगल स्वस्तिकम् । अखण्डनायक भाग्यविधायकम् । अक्षय पुण्य प्रभावक शाश्वतम् शत्रुजयाऽऽख्यमादिनाथं यजेऽहम् ॥६॥ ॐ नमोऽर्हते परमेश्वराय परमपुरुषाय परमेष्ठिने जन्मजरामृत्युनिवारणाय देवाधिदेवाय शत्रुजय महातीर्थाधिपतये श्रीमते आदिनाथ जिनेन्द्राय अक्षं यजामहे स्वाहा । ७. नैवेद्यपूजा नमोऽर्हत् । नैवेद्यैः सरसमिष्ट मोदकाद्यैः । निजात्म शोधनशक्ति प्रदायकम् ।। निवेद्य नानाविध सौख्य भाजनम् । शत्रुजयाऽऽख्यमादिनाथं यजेऽहम् ॥७॥ ॐ नमोऽर्हते परमेश्वराय परमपुरुषाय परमेष्ठिने जन्मजरामृत्युनिवारणाय देवाधिदेवाय शजय महातीर्थाधिपतये श्रीमते आदिनाथ जिनेन्द्राय नैवेद्यं यजामहे स्वाहा । ८. फलपूजा नमोऽर्हत् । फलैरान रंभानारिङ्गी श्रीफलैः फलस्य लाभाय शिवफलप्रदम् । ___ फलं प्रभूतं श्रीमते निवेदितम् शजयाऽऽख्यमादिनाथं यजेऽहम् ॥८॥ ॐ नमोऽर्हते परमेश्वराय परमपुरुषाय परमेष्ठिने जन्मजरामृत्युनिवारणाय देवाधिदेवाय शत्रुजय महातीर्थाधिपतये श्रीमते आदिनाथ जिनेन्द्राय फलं यजामहे स्वाहा । पछी पुष्पांजली हाथमां लई : तीर्थैर्जलै र्गन्ध सुपुष्प धूपैः । दीपाक्षतै श्चारु नैवेद्य मोदैः । फलैरनेकैः परितो यजामि । शत्रुजयाऽऽख्यदिनाथं नमोनमः ॥१॥ पछी ईरियावहीथी लई चैत्यवंदनादि स्तुति सुधी पूर्ण करे । सकल संघ पूजन करनाराओ साथे । (इति-अष्टप्रकारी पूजा) अथ श्री माणिभद्रवीर महापूजन प्रारम्भ नमोऽर्हत् । वीरेन्द्रः स्वच्छ मूर्ति, जिनपति चरणा-ऽऽसेविनां सिद्धिदाता । आरूढो दिव्यनागं, मुनिपति विमला ऽऽनंद सेवा प्रवीणः ।। शुढाष्यो दिव्यरूपः सुरमणि-सुरभिकल्प कुंभैः समानः । वीरः श्री माणिभद्रः प्रदिशतु कुशलं बुद्धिं सिद्धिं समृद्धिम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005141
Book TitleYakshraj Shree Manibhadradev
Original Sutra AuthorN/A
AuthorNandlal B Devluk
PublisherArihant Prakashan
Publication Year1997
Total Pages860
LanguageGujarati
ClassificationBook_Gujarati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy