________________
યક્ષરાજશ્રી માણિભદ્રદેવ
575
पूजन मंत्र नमोर्हत् : सूर्येन्दु शुभ्रं भूमिपुत्र रक्तम्, सौम्यं बुधं देवपूज्यं सपीतम् ।
शुक्लं शुक्र सितशौरिं सराहु, केतु नवग्रहान् पूजये सदा ॥१॥
ॐ नमः सूर्यादि नवग्रहेभ्यो गन्धादिकं सर्वोपचारान् समर्पयामीति स्वाहा । साथिया उपर पान, सोपारी, श्रीफल नैवेद्य मूके, धूपदीपादि, केसर, पुष्पहार पूजन करे । प्रार्थना : श्री माणिभद्रवीरस्य पूजनेऽत्र सुपूजिताः ।
ग्रहाः सर्वे प्रसन्नः स्युः विघ्नहाः शान्तिदाः सदा 1।
नवग्रह शांति स्तोत्रम् जगद्गुरुं नमस्कृत्य श्रुत्वा सद्गुरुभाषितम् । ग्रहशांतिं प्रवक्ष्यामि, लोकानां सुख हेतवे ॥१॥ जिनेन्द्रैः खेचरा ज्ञेयाः, पूजनीया विधिक्रमात् । पुष्पै विलेपनै धूपैर्निवेद्यैस्तुष्टिहेतवे ॥२॥ पद्मप्रभस्य मार्तण्ड श्चन्द्रश्चन्द्रप्रभस्य च । वासुपूज्यस्य भूपुत्रो, बुधस्याष्टौ जिनेश्वराः ॥३॥ विमलानन्त धर्मारा:, शांति: कुन्थुर्नमिस्तथा । वर्धमानोजिनेन्द्राणां, पादपद्मे बुधं न्यसेत् ॥४॥ ऋषभाजित सुपाद्म श्चाभिनन्दन शीतलौ । सुमति: संभवस्वामी श्रेयांसश्च बृहस्पतिः ॥५॥ सविधे कथित शक्रः सव्रतस्य शनैश्चरः । नेमिनाथो भवेद राहः केतः श्रीमल्लि पावयोः ॥६॥ जन्मलग्ने च राशौ च, यदा पीडन्ति खेचराः। तदा सम्पूजयेद् धीमान्, खेचरै सहितान् जिनान् ॥७॥
जिनेन्द्रभक्त्या जिनभक्तिभाजां, जुषन्तु पूजावलिं पुष्पधूपान् । ग्रहा गता ये प्रतिकूल भावं, ते मेऽनुकूला वरदाश्च सन्तु ॥
अथ दशदिक्पाल पूजनम् ॐ नमः इन्द्रादि दश दिक्पाला अत्राद्य आगच्छ आगच्छ स्वाहा (आह्वान मुद्रा) निजासने तिष्ठ तिष्ठ स्वाहा (स्थापना मुद्रा), सन्निहितो भव भव वषट् (सन्निहित मुद्रा) नवग्रह पाटलापूजननी जेम-प्रभुनी डाबी भुजामां स्थापना करवी ।
नमोऽर्हत् : नमो इन्द्रग्नि यम नैर्ऋताय, नमो वरुणवायु धनेशाय ।
नमो ईशान-ब्रह्म नागेन्द्राय, नमो स्वदिक्पालाय शं-भवाय ॥१॥ पूजनमंत्र : ॐ नमः इन्द्रादि दिक्पालेभ्यो गन्धादिकं सर्वोपचारान् समर्पयामीति स्वाहा ।
(अहीं नवग्रहनी जेम पूजन करवु) प्रार्थना : इन्द्रादि दशदिक्पालाः सम्यग्दृष्टि सुपालकाः। __. शान्तिं-तुष्टिं-महापुष्टिं सन्तु संघस्य शान्तये ।। २।। पुष्पांजली वडे वधावे । पछी दश दिक्पाल स्तोत्र भणदुं ।
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only