SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ 370 તપાગચ્છાધિષ્ઠાયક आधिं व्याधिं विपत्तिं च, महाभीतिं विनाशय । घातकेभ्यश्च मां रक्ष, रात्रौ दिवा च सर्वदा ॥५॥ अपमृत्यु प्रयोगाणां, नाशतो रक्ष मे सदा । दैवी संकटतो रक्ष, आकस्मिक विपत्तितः ॥६॥ शाकिनी भूत वैतालान् राक्षसांश्च निवारय । वने रणे गृहे ग्रामे, रक्ष राज्य सभादिषु ॥७॥ इष्ट सिद्धिं महा सिद्धि, जय लक्ष्मी विवर्द्धय । तपागच्छ-नायकं ॐ ह्री श्रौं माणिभद्रवीरं ॥८॥ नमोस्तु ते मम शातिं तुष्टिं पुष्टिं ऋद्धिं वृद्धिं । सिद्धिं समृद्धिं वश्यं रक्षां च, कुरु कुरु स्वाहा ॥९॥ श्री माणिभद्र वीर स्तोत्र ॐ नमामि माणिभद्रं, वंदे वीरं महाबली । विपत्तिकाले मां रक्ष रक्ष मां देव ! माणिभद्रे ॥ ॐ आँ क्रों ही मंत्ररूपे, महाबली रक्षं सदा । मां शरणं शरणं तव, रक्ष मां देव ! माणिभद्रे ।। भ्रां भ्रीं दूँ भ्र: मंत्ररूपे, तव भक्ति प्रभावतः । प्रत्यक्षं दर्शनं देहि, रक्ष मां देव ! माणिभद्रे ॥ धर्मार्थ काम मोक्षच्चैव, कामदातृ सुखसंपदा । महाभीति विनाशय, रक्ष मां देव ! माणिभद्रे ॥ झाँ झौं झू झः मंत्ररूपे, तव शरीरं सुशोभितं । स्त्राँ सः ते तु प्रत्यक्षं, रक्ष मां देव ! माणिभद्रे ।। सुखडी श्रीफलंश्चैव, कामदं मोक्षदं तथा । आधिं व्याधिं विपत्तिं च, रक्ष मां देव ! माणिभद्रे ॥ राजभयं चोरभयं नास्ति, न च सर्पण डस्यते । सर्व मंगलकारक देव, रक्ष मां देव ! माणिभद्रे ॥ (संहसन) यक्षेन्द्रः स्वच्छमूर्तिर्जिनपतिचरणाऽऽसेविनां सिद्धिदाता आरूढो दिव्यनागं मुनिपतिविमलानन्दभक्तः प्रवीणः । क्रोडास्यो दिव्यरूपः सुरमणिसुरभीकल्पकुम्मैः समानः वीरेन्द्रः माणिभद्रः प्रदिशतु कुशलं बुद्धिसिद्धिसमृद्धिम् ।। MCNGIN RAKHAND VWS बिरसा (AVAT Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005141
Book TitleYakshraj Shree Manibhadradev
Original Sutra AuthorN/A
AuthorNandlal B Devluk
PublisherArihant Prakashan
Publication Year1997
Total Pages860
LanguageGujarati
ClassificationBook_Gujarati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy