SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ उ७८] [ શ્રી પાર્શ્વનાથોપસર્ગ-હારિણી - यस्या देवैन्नरन्ट्रैरमरपतिगणैः किन्नरैर्दानवेन्द्रैः. सिद्धैर्नागेन्द्र यक्षैद्धरमुकुटातटी धष्टपादारविन्दे ! "सौम्ये सौभाग्यलक्ष्मीर्दलितकलिमले ! पद्मकल्याण माले ! अम्बे ! काले ! समाधिं "प्रकटय परमां रक्ष मां देवि ! पद्ये ! ।।१७।। धूपैश्चन्दन"तन्दुलैः शुभमहा“गन्धैश्च मन्त्रालिकैन्र्नानावर्णफलैर्विचित्रसरसै"र्दिव्यैर्मनोहारिभिः । "पुष्पैनैवेद्यवस्त्रैरनुभुवनकरा भक्तियुक्तैः प्रदाय, "राज्यं श्रीसम्प्रदानात् भगवति ! वरदे ! रक्ष मां देवि ! पद्ये ! ।।१८।। तारा त्वं सुगतागमे भगवती गौरीति शैवागमे, १०२वजा कौलिकशासने जिनमते पद्मावती विश्रुता । गायत्री १० श्रुतशालिनां प्रकृतिरित्युक्तासि "सांख्यायने, मातर्भारति ! किं प्रभतभणितैर्व्याप्तं समस्तं १०६जगत् ।।१९।। १०"त्वां जप्त्वा कणवीररक्तकुसुमैः १० पुष्पश्चिरं सञ्चितैः सन्मित्रैघृत गुग्गलौघमधुभिः कुण्डे त्रिकोणे कृते । “होमार्थ कृत षोडशाङ्गुलमिते वह्नौ दशांशेजपेत्, त्वं वाचं वचसीह देवि ! सहसा "पद्यावति ! देवत ! ।।२०।। ५"ड्रींकारो चक्रमध्ये पुनरपि वलय षोडशावर्त्तपूर्णे, "बाह्ये कण्ठेर वेष्ट्यं कमलदलयुतं मूल मन्त्रैः प्रयुक्तम् । साक्षात्रैलोक्यवश्यं पुरुष वशकरं यन्त्रराजेन्द्रराजं. एतत्तत्त्वस्वरूपं परमपदमिदं पातुं मां पार्श्वनाथ: ।।२१।। ९१. यक्षनर • M. ९२. मुकुटतटैधृष्ट - D. ९३. सा मे - M. ९४. प्रगट्य - S. ९५. तण्डुलैः - D. ९६. गन्धैः समन्त्रालिके - D. ९७. दिव्यं - S. दिव्यं - D. ९८. दीपै - S. ९९. - हेमनवचनकरैभक्तियुक्त्या प्रदत्त्वा • S. -मनुभुवनकरैभक्तियुक्त्या प्रदत्वा - M. १००. राज्येहे त्वं गृहाणे - D. राज्यं हेतुग्रहाणे - S. १०१. गौरी च - M. १०२. वजां कौलिक - M.S. १०३. सुत • M. १०४. संख्यापने • M. सांख्यागमे - D. १०५, भणितं व्याप्तं - M. १०६. त्वया - M.D. १०७. सं जप्ता - S. १०८. पुष्पैः समं - D. १०९. गुग्गलौपमधुभिः - S. ११०. होमाघ - M. १११. षोडशाङ्गुलशता - D. ११२. वढेर्दशांश जपेत् - M. वह्नौ दशांशं भवेत् - S. ११३. विभ्रसीह - M. ११४. पद्मावती देवता - S. ११५. ह्रींकारेश्चन्द - D. होकार चन्द - M. ११६. षोडशां वर्णपूर्णे - M. षोडशावर्णपूणे - D. ११७. ईह्या - D. बाह्या - M. ११८. -वेष्ट्या - S. -वेष्ट्याः - M. ११९. -मंत्र प्रयुक्तम् - M. -मन्त्रप्रयुक्तम् - D. १२०. -वशकृतं मत्र - M.D. - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005139
Book TitleParshwanathopasargaharini Shasandevi Shree Padmavatimata
Original Sutra AuthorN/A
AuthorNandlal B Devluk
PublisherArihant Prakashan
Publication Year1995
Total Pages688
LanguageGujarati
ClassificationBook_Gujarati
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy