SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ શાસનદેવી શ્રી પદ્માવતી માતા "ब्रह्माणि ! कालरात्रि ! भगवति ! वरदे ! चण्डि ! "चामुण्डे ! नित्ये ! मातर्गधारि ! गौरि ! धृतिमतिविजये कीर्ति ही स्तुत्यपादे" । संग्रामे शत्रुमध्ये "भयज्वलनजलै र्वेष्टितैर्निः स्वरास्त्रः, क्षाँ क्षीँ क्षू क्षः "क्षणार्द्धे रक्षतरिपुनिवहे रक्ष मां देवि ! पद्मे ! ||१३|| ( एतत्काव्यं वार १०८ स्मृत्वा रतांजणीगुग्गलघृतहोमे सर्वकार्यसिद्धिः । पुनर्मार्गे १०८ स्मृते चोर भयं न स्यात् ।) जिह्वाग्रे "नासिकाग्रे हृदि मनसि द्दशोः कर्णयोर्नाभिपद्ये, स्कंधे कंठे ललाटे शिरसि च भुजयोः "पुष्पिार्श्वप्रदेशे । सर्वांगोपाङ्ग"शुद्ध्याप्यतिशयभवनं दिव्यरूपं स्वरूपं, घ्यायामः सर्वकालं " प्रणवलयगतं पार्श्वनाथैकशब्दम् ॥१४॥ भूविश्वेक्षण "चन्द्रविम्बपृथिवी युग्मैकसंख्याक्रमाच्चन्द्राम्भोनिधिबाण" षण्मुनिवसुदिक्खेचराशादिषु । "ऐश्वर्यं रिपु माविश्यभयहत्क्षोभान्तराया "विषमलक्ष्मीलक्षणभारतीगुरुमुखान्मन्त्रानिमान्देवते ! ||१५|| चर्क "खड्ग कोदण्ड काण्डं मुशलहलयुतं बाणनाराच शक्त्या “ शल्यत्रिशूलैब्वंर 'फणशकरैर्मुद्गरमुष्टिदण्डे । पारी पाषाणवृक्षैर्व्वरगिरिसहितेर्दिव्यशस्त्रेरमाने, - "दुष्टानां दारयन्ती वरभुजललिते ! रक्ष मां देवि ! पद्ये ! ।। १६ ।। ५०. कामरूपे M. ५१. सबिन्दुर्विकसित - S. ५२. क्लीँ नेति मुद्रे M. क्लिन्ने मदद्रे ! - D. ५३. द्रवती ससतं S. द्रव इति सहिते D. ५४. कारी - S. ५५ एकादशमकाव्येन त्रैलोक्यादिकं क्षोभयति ५७. माणे M.D. ५८. - D. ६२. जमितमपि महा ६५ सपद ६९. पद्ये M. ५६. ॐ झीँ - M. वसुदले D ५९. सहंस D.M. ६०. हीँ मध्ये इतराले - S. हरक्लीँ पत्रान्तराले - D. ६१. वेष्टे M. जंपति मणिमतां D. ६३ द्रावणी त्वं S. वीक्ष्यमाणा D. ६४. चन्द्रार्कौ - D. S. ६६. ब्रह्माणी कालरात्री S. ब्रह्माणी कालरात्रिः M. ६७. चामुण्डि D. ६८. कीर्ति ह्रीँ M.S. M. ७०. जयज्वलनिजले वेष्टितैर्निःस्वरास्त्रे S. ज्वलति जयकुले वेष्टिते तः स्वरास्त्र D. ७१. क्षणास्त्रे - M. ७२. क्षितरिपु - S. ७३. नासिकान्ते M.D. ७४. पृष्ट S. ७५. शुद्धयात्पति प्रणवगुरुलसत् - S. ७९. चन्द्र चन्द्र पृथ्वी M. चन्द्र चन्द्र मारिविश्वभकृत् D. ८३. विषा M. हलकिणवजं D. ८७ चकैः संहारयन्ती M.D. M. शुद्धाप्यतिशयभुवनं - S. ७६. ७७. पाश्वनाथं सुशब्दम् M. पार्श्वनाथेति शब्दम् D ७८. मुविश्वेक्षण S. भुविश्वेक्षण M. D. ८०. षणमुखवशं D. ८१. ऐश्वर्ये - S. ८२. विश्वमामिभयछत् - S. पृथ्वी D. विसा S. ८४. खड्गैः M.D. ८५ काण्डैः M.D. M. ८९. पनसफलै - · · . Jain Education International · . - - - - - - · - · · · - . - . M.D. ८८. शल्यै त्रिशुतिवरपरशुफणे • For Private & Personal Use Only · ❤ . - · - [ ૩૭૭ - · - ८६. हलकणैर्वज D. - ९०. दष्टान् www.jainelibrary.org
SR No.005139
Book TitleParshwanathopasargaharini Shasandevi Shree Padmavatimata
Original Sutra AuthorN/A
AuthorNandlal B Devluk
PublisherArihant Prakashan
Publication Year1995
Total Pages688
LanguageGujarati
ClassificationBook_Gujarati
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy