SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ શાસનદેવી શ્રી પદ્માવતી માતા ] [ ૩૭૫ भुङ्गी-काली-कराली परिजनसहिते ! Aचण्डि-चामण्डिनित्ये ! क्षा क्षी y -B क्षौँ क्षणार्द्ध "क्षतरिपुनिवहे ! ह्रीं महामन्त्रवश्ये ! १५ॐ ह्रींनँ भङ्ग सङ्ग भ्रकुटिपुटतट त्रासितोद्दामदैत्ये! "याँ खी खौँ प्रचण्डे ! स्तुतिशतमखरे ! रक्ष मां देवि ! पद्ये ! ।।४।।८ चञ्चत्काञ्चीकलापे ! स्तनतटविलु"ठत्तारहारावलीके ! प्रोत्फुल्लत्पारिजातठुमकुसुममहामञ्जरीपूज्यपादे ! "हाँ ह्रीं क्ली ब्लूँ "समेतैर्भुवनवशकरी २क्षोभिणी द्राविणी त्वम् , "आँ इँ ॐ पाहस्ते ! कुरु कुरु घटने" ! रक्ष मां देवि ! पद्ये ! ॥५।। (काव्यस्यास्य मन्त्रेण खारिकगिरिद्राख शर्करा गुग्गल रत्तांजणी सेवन्त्रीपुष्पैः वार १०८ होम वश्यं भवति ।) लीलाव्यालोलनीलोत्पलदलनयने ! प्रज्वलद्वाडवाग्नि२"घुट्यज्ज्वालास्फुलिङ्गस्फुरदरूण कणोदनवजाग्रहस्ते ! २"हाँ ह्रीं हूँ हाँ हरन्ती हरहरहरहंकारभीमैकनादे! पद्ये ! पद्मासनस्थे ! “व्यपनय दुरितं देवि ! देवेन्द्रवन्धे ! ॥६।। ( काव्यमिदं राजविग्रहोपरि वार १०८ घृतगुग्गलकणवीर होमेन सर्वसिद्धिः । ) "को पं वं झं सहसः कुवलयकलितोद्दामलीलाप्रबन्धे ! "ह्वाँ हवी हवः पक्षिबीजैः (जाँ जीजें जः पवित्रे !) शशिकरधवले ! प्रक्षरत्क्षीरगौरे ! व्याल-Aव्याबद्धकूटे ! प्रबलबलमहाकालकूट हरन्ती, हा हा हूंकारनादे ! कृतकरमुकुलं -B रक्ष मां देवि ! पद्ये! ॥७॥ ("काव्यमिदं वार १०८ स्मृत्वा बिभीतकमीजी होमेन शत्रुनिवारण) १३-A. चण्डि चामुण्डे ! नित्ये ( चण्डिश्च चामुण्डिश्च चण्डिचामुण्डि, ताभ्यां नित्ये-युक्ते चण्डिचामुण्डि युक्ते ! - K टी.) १३-B. ऑक्षः - D. M. १४. क्षितिरिपु - S. १५. ॐ ह्रीं ह्रीं मद्ग - S. K. श्री भीम प्रसङ्ग - D.M. १६. पुटतटत्त्रासितो . S.M. १७. ५ यः - M. झाँ झीँ झू झौ - K. टी. झ्वाँ इवी इयूँ झ्वः . D. १८. चतुर्थकाव्येन वैरिविद्रावणं भयति - M. १९. विलुलत् - S. २०. द्राँ द्रीं- S. २१. समेते भुवनवशीकरि - S. २२. क्षोभिणी द्रावणी - S. २३. आँ ई औं - M.K. २४. घटिने - S. २५. प्रोद्यज्ज्वाला - D.M. २६. करोदन - S. २७. हूँ : - D.M. २८. अपनय - M.K. २९. देवदेविन्द्र -S. ३०. षष्ठकाव्येन सर्वोद्वेगोच्चाटनादिनाशं भवति - M. ३१. कोपं वजं सहस्तं -S. ३२. ज्वाँ ज्वी ज्वः - S. जाँ जी जः पवित्रे -D. ३३-A. व्यावद्यजूटे - D.M.S. ३३-B कतकरकमले - D.M. ३४. सप्तमकाव्येन महाविषं याति -M. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005139
Book TitleParshwanathopasargaharini Shasandevi Shree Padmavatimata
Original Sutra AuthorN/A
AuthorNandlal B Devluk
PublisherArihant Prakashan
Publication Year1995
Total Pages688
LanguageGujarati
ClassificationBook_Gujarati
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy