SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ उ७४] [ श्री पावनायोपस-हारी सपरिवारस्य शंकरजटाजूटस्योपरि उपविष्ट: त्रिसंध्यं अष्टशतं जपेत् । एकादि पणादि लभ्यते व्ययश्च तस्य कार्यम् । अन्नं सप्ताभिमन्त्रितं कृत्वा देवदक्षिणमूर्ती स्थाप्यते, अक्षयं भवति । एषा विद्या सर्वकामकरी) । अप्रतिहतपराक्रमा नागान् स्तंभयति सुरान् मोहयति । वाग प्रहारं करोति । एषा विशतमपि (?) गत्वा कटिं सप्ताभिमन्त्रितं कृत्वा समंयपोदतिः (?) । श्रद्दधानस्य एषा विद्या सिद्धियति जिनभक्तिपरायणस्य(:) । इतिश्री ह्रींकार लेखा विद्याकल्प संपूर्णम् । श्री गुरुभ्यो नमः । इतिश्री पद्मावतीजी साधनविधि संपूर्णम् । लि. पं. वल्लभविजय गणी ॥ ॥ श्री पद्मावती देवी स्तोत्रम् ॥( मूल ) श्रीमद्गीर्वाणचक्रस्फुटमुकुटतटीदिव्यमाणिक्यमालाज्योति लाकराल स्फुरित'मुकुरिका घृष्टपादारविन्दे ! व्याघ्रो रोल्कासहयज्वलदनलशिखालोलपाशाङ्कुशाये ! ॐ५ क्रॉ ही मन्त्ररुपे ! क्षपितकलिमले ! रक्ष मां देवि ! पद्ये! ।।१।। ( ५-अस्य काव्यस्य मन्त्रं दुष्टहरणार्थम् गुग्गुलगुटिकाभिः १०८ जातिपुष्पैः १०८ जाप्यते, होमश्च धृतेन सार्के ।। १ ।। ) भित्त्वा पातालमुलं चलचलचलिते ! व्याललीलाकराले ! विद्युद्दण्डप्रचण्डप्रहरणसहिते ! सदभजैस्तर्जयन्ती । "दैत्येन्द्रं क्रूर दंष्ट्रा'कटकटघटितस्पष्टभीमाट्टहासे! "मायाजीमतमालाकुहरितगगने ! रक्ष मां देवि ! पद्ये ! ।।२।। कूजत्कोदण्डकाण्डोड्डमरविधुरितक्रूरधोरोपसर्गम् दिव्यं वजातपत्रं प्रगुणमणिरणत्किङ्कि"कणीक्काणरम्यम् । भास्वद् वैडूर्यदण्डं मदनविजयिनो बिभ्रती पार्श्वभर्तुः, सा देवी पद्यहस्ता विघटयतु महाडामरं मामकीनम् ।।३।। ( "इमानि त्रीणि काव्यानि होमानन्तरं स्मर्यते वार २१ सत्यं ।) १. कराला • S.M.D. २. मुकुलिका - s. मकरिका -D. ३. धृष्ट - D. ४. रूल्का - S. ५. आँ कौं- S.D. ५-B. (प्रथमकाव्येन सकलक्षुद्रोपद्रवादि यान्ति) - M. ६. सहितैः - S. ७. देत्येन्द्रात् -S. दैत्येन्द्र - D. ८. दंष्ट्रात् • S. ९. कटिकटिघटिते - S. १०. (द्वितीयकाव्येन भूतप्रेतादिकदोषा उपशांति गच्छन्ति ) - M. ११. किङ्कणी - S.D. १२. तृतीयकाव्येन भयडमरकोपद्रवादिकं यान्ति - M. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005139
Book TitleParshwanathopasargaharini Shasandevi Shree Padmavatimata
Original Sutra AuthorN/A
AuthorNandlal B Devluk
PublisherArihant Prakashan
Publication Year1995
Total Pages688
LanguageGujarati
ClassificationBook_Gujarati
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy