SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ उ७२] [ શ્રી પાર્શ્વનાથોપસર્ગ-હારિણી ए श्लोक कही उठीयै । इम करतां अवधि प्रमाणे जाप जपीयै । छेहडै होम करै ते विधि छाणे गुंहली देई, ते उपर हस्त वेदी पीली री ते मध्ये त्रिकोणकुंण(कुण्ड) खणीयै । पछै ते वेदी पर चतुरस्त्रास) द्वारात्मकं कृत्वा, षट्कोण, त्रिकोण गोधूमपिष्टसु रचीयै । मूलेने अक्षत कुंडमै नांखीयै । पछै अग्न(ग्नि) स्थापन कीजै, इण मंत्रसुं 'ॐ छागरधस्तनूनपात्र रदएहि २ आगच्छ २ हुं फट्- स्वाहा ।।' इणै मत्रै अग्नि स्थापीयै । 'ॐ ह्रीं तेतीसकोड देवतामुखाय स्वाहा ।' पूर्ण होम सु(शुभं भवेत् । अधोमुखं सो ऊर्ध्वमुखं भवेत् ।।१।। ॐ ह्रीं सप्तमुख सप्तजिह्वा संमुखयोग्याकारं पुरुषरूपं इकपादस्वर्णवर्ण घ्यायेत् ।। मन्त्रं ।। ॐ नमो युयियुषतां जाय)स्य ब्रह्मस्मृतिजसमिमं ततोपरि यज्ञसममिदं ददातु विश्वदेवासमिदं मां देवता ॐ प्रविष्टंत स्वाहा ।। अक्षत कुंडमै नांखीये ।। ॐ नमो ॐ ह्रीं नमोऽस्तु आद्यभगवते आद्यशक्ति ह्रींकाररूपिणी अत्र स्थाने आगच्छ आगच्छ मम कृत होमं भक्ष भक्ष मम वंछितं फलं देहि देहि स्वाहा ।। अत्र स्थाने क्षेत्रदेवता मम प्रसन्नो भव स्वाहा ।। देव संपूज्य आहुतिाती) दीयते । गूगल गोली १०८, कणवीर फूल १०८ घृतसुं होमीयै । पछै खीर, द्राख अगर सुक(ख)ड, केसर, साकर, लवंग, घृतमेली होमीये । अतै नालेर होमी(ही) यै । प्रथम ए श्लोक कही. पछै होम कीजै । शान्तिकः पौष्टिकःचैव, वश्यमाकर्षणस्तथा । उच्चाटनं स्तंभनं चैव, सर्वकार्याणि साधयेत् ।। इत्यादि कही आहुति दीजै, सहय १०००० दस । तर्पण सहस १००० मार्जन १०० एक । ता पछै कुमारिका जीमाडै । दैव आगै दीनता कीजै । यदक्षरं पदं भ्रष्टं मात्राहीनं तु यद्भवेत् । तत्सर्व क्षमतां देवी(वि) प्रसीद परमेश्वरी(रि) |॥१॥ मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वरी । यत्कृतं तु मया सर्व परिपूर्णनदस्तु मे ॥२।। आवाहनं(आह्वानं) न (नैव) जानामि, न जानामि विसर्जनम् । पूजा अर्चा न जानामि त्वं गच्छाति) परमेश्वरी(रि) ||३।। 'ॐ ह्रीं फट् स्वस्थानं गम्यतां ।।' इति मन्त्र भणीजै । देव स्वस्थान पधारै । इतिश्री एकाक्षरी पद्यावती साधनविधि संपूर्ण । ए आम्नायनै ह्रींकारदेवी संज्ञा छै ।। ए विधि श्री जिनदत्तसूरिजीकृताम्नाय । ।। अथ पद्मावती साधनविधि : ४ ।। अथ दीपालिका विधिर्लिख्यते यथा : दीपालिकायां उपोष वा आचाम्लविधाय, रक्तवस्त्र परिधाय, रक्तवस्त्रे उपविश्य पूर्वे वा उत्तरे पट्टकोपरि कांश्यभाजनं स्थाप्य द्वादशाङ्गुल जातिकुशलेखिन्या सुगन्धद्रव्येण मायाबीजं वप्रत्रयं क्रौंकार ॐ नमः सहितं मौनेन यन्त्रं विलिख्य, सायं समेनासमये) वासक्षेपं कृत्वा रक्तवस्त्रेण ओछाड्य । एतद् विधि सायं समयेन कृत्वा । मुखाग्रे द्वादशसहसजपं कृत्वा अन्ते त्रिकोण मध्ये दशांशहवनं कृ(क्रि)यते । खारिक घृतसुं चोपडी होमीयै। सोपारीनां खंड-३ साकर, द्राख, कदलीना खंड-३, इम दशांश होम कीजै । पछै रक्तजपमालीसु पुटी-३ । ह्रींकारनै नवकरवाली भागकरी । नाना Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005139
Book TitleParshwanathopasargaharini Shasandevi Shree Padmavatimata
Original Sutra AuthorN/A
AuthorNandlal B Devluk
PublisherArihant Prakashan
Publication Year1995
Total Pages688
LanguageGujarati
ClassificationBook_Gujarati
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy