SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ ३६८ ] अथ यन्त्रः । ॐ आँ क्रोँ ह्रीँ ऐं क्लीं ह्यों पद्मावती (त्यै नमः । यन्त्रमध्ये लिखनीयम् । ॐ आँ क्रोँ ह्रीँ नित्ये नमः । ॐ आँ क्रों ह्रीँ क्लिन्ने नमः । ॐ आँ क्रोँ ह्रीँ मदने नमः । ॐ आँ क्रोँ ह्रीँ उन्मादे नमः । ॐ औं को हीं वे नमः । ॐ आँ क्रों हीं द्वावे नमः | एतानि मन्त्राणि षट्कोणमध्ये लिखनियानि । ॐ ह्रीँ मातुलिङ्गाय नमः । ॐ ह्रीं वरदाय नमः । ॐ ह्रीं ह्रीं द्राँ द्रीँ क्लीँ ब्लू सबाणेभ्यो नमः । ॐ क्रौं अङ्कुशाय नमः । ॐ औं पाशाय नमः । ॐ ह्रीं धनुषे नमः । एते षट् मन्त्राः षट्कोणोंतराले लिखनीया ( : ) नि । مد अद्यामुके मासे अमुकपक्षे अमुकतिथौ अमुकस्थाने दशांशहोमे ॐ नमो भगवती (ति) पद्मावती (ति) एहि एहि ह्रीं स्वाहा । इति आह्वानमन्त्रः । ॐ ह्रीं देवी पद्मावती अत्र सन्निहिता भव । स्थापनमन्त्रः । [ श्री पार्श्वनाथोपसर्ग -हारिणी पुष्पाक्षतेन स्थापनं वा पद्मावतीमूर्तिम् । ॐ द्वाँ ह्रीं हूँ है () ह्रीं देवी पद्मावती (त्यै नमः । जलेन मूर्तिसकलीकरणम् । ॐ ह्रीं अक्षमाला (लां) स्नापयामि मालासकलीकरणम् । ॐ क्लीं श्रीं पद्मावती (त्यै नमः । इति मालार्चनम् । ऐं क्लीं ह्यौं पद्ये ! पद्मकटिनी ( नि !) नमः । इति अक्षरीमन्त्र स्मरणार्चनं च । ॐ ऐं क्लीं झौं पद्मावती मम जगद्वश्यं कुरू कुरू ह्रीं संवौषट् अनेन मन्त्रेण पूजा कार्या । ॐ नमो भगवती गन्धादीन् गृहण गृहण स्वाहा । अर्चामन्त्रः । ॐ ह्रीं क्लीं पये पद्मावति पद्महस्ते पुरं क्षोभय २ राजानं क्षोभय २ प्रजानां क्षोभय २ स्त्री (णां) क्षोभय २ ह्रीं फुट् २ स्वाहा रक्तकणवीरपुष्पदशांशहोममन्त्रः । (द्यं ॐ मधुक्षौद्रशर्करा पयसि ( स ) भूतैः नालिकेरोदकद्राक्षारस गुड गुग्गल नव नैवेप (चं) जुहूयात् । बलिं दद्यात् अर्ध दद्यात् घण्टा ध्वनि चामर व्यञ्जन वाद्यादि भिः देवीं परिपूजयेत् । पय-जल- मधु त्रिधारया देयाः । अक्षरीध्यानं कुर्यात्, अष्टोत्तरशतवारम् । ॐ नमो भगवति । पद्मावति । स्वस्थानं गच्छ २ फुट् स्वाहा । इति विसर्जनमन्त्रः । १. ऐं क्लीं ह्यौं पद्मावत्यै नमः । रक्तकणवीर पुष्प १२ सहस्रजाप्य सिद्धिमुपयाति । वश्याकर्षणे रक्तध्यानम् उच्चाटने कृष्णध्यानम् । विद्वेषणे पीतध्यानम् । पौष्टिके शुक्लध्यानम् । उत्तराश्रितैः कर्तव्यम् पूर्वोक्तविधिना । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005139
Book TitleParshwanathopasargaharini Shasandevi Shree Padmavatimata
Original Sutra AuthorN/A
AuthorNandlal B Devluk
PublisherArihant Prakashan
Publication Year1995
Total Pages688
LanguageGujarati
ClassificationBook_Gujarati
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy