SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ શાસનદેવી શ્રી પદ્માવતી માતા ] [35७ सा मां पातु भगवती त्रिलोचना रक्तपुष्पाभा ।।९।। एम ध्यान करे । (१८) ॐ ह्रीं नमोऽस्तु भगवति ! पद्यावति ! एहि एहि संवौषट् ॥ तिष्ठ तिष्ठ ठः ठः ।। मम सन्निहिता भव भव वषट् ॥ गन्धादीन् गृण्ह गृण्ह नमः ।। स्वस्थानं गच्छ गच्छ ज: ज: जः।। (१९) मूलमंत्र : ॐ ह्रीं हूँ हस्क्लीं पद्ये ! पद्यकटिनि ! नमः ।। ॥ अथ पद्मावती साधनविधि : २ ॥ प्रथम जगा शुद्ध करीइं, लीपी पोतीइं पछे - ॐ कामदेवाय सर्वजनप्रियाय नमः । दांतणमन्त्रः । ॐ ह्रीं ऐं मम वाञ्छितातं) पुरय पूरय स्वाहा । मुखक्षालनमन्त्रः । ॐ अमृते अमृतोद्भवे अमृतवर्षिणी(णि) अमृतवाहिणी(णि) अमृतं श्रा(या) वय श्रा(या)वय हुँ फुट फुट् स्वाहा ।। अनेन मन्त्रेण जलपवित्रीकरणम् । ॐ निर्मलसिद्धि स्वाहा । स्नानमन्त्रः । क्षि पॐ स्वा हा, हा स्वा ॐ प क्षि । आत्मसकलीकरणम् । ॐ द्वाँ भूः स्वाहा, ॐ हूँ भुवः स्वाहा । इति पृथ्वीमन्त्रः । ॐ ह्रौँ वसु स्वाहा, ॐ द्र: स्व: स्वाहा । मृत्तिकामन्त्रः । ॐ सोमाय स्वाहा । ॐ अग्नये स्वाहा । ॐ यमाय स्वाहा । ॐ नैर्ऋताय स्वाहा । ॐ वरुणाय स्वाहा । ॐ वायवे स्वाहा । ॐ कुबेराय स्वाहा । ॐ ईशानाय स्वाहा । ॐ इन्द्राय स्वाहा । ॐ धरणेन्द्राय स्वाहा । इति दिक्पाल स्थापन मन्त्रः ।। ॐ इन्द्राग्नियमनैर्ऋतवरुणवायुकुबेरेशाननागेभ्यः स्वाहा । इति दिक्पालार्धमन्त्रः । ॐ आदित्यसोममङ्गलबुधगुरुशुक्रशनैश्चरराहुकेतुप्रमुखाः खेटाः पद्यावतीपुरतोऽवतिष्ठन्तु स्वाहा । इति नवग्रहार्धमत्र स्थापना ।। ॐ चतुःषष्ठीयोगिनीभ्यो नमः । योगिनी मन्त्रः । ॐ क्षाँ क्षी हूं क्षौँ क्षः क्षेत्रपालाय नमः । क्षेत्रपालमन्त्रः । रक्तचन्दनअक्षतपुष्पई करी स्थापीई पुष्परक्तचन्दनैः सह तिल-जव-घृतेनाष्टात्तरशतं जुहूयात् । ॐ गुरुपादुकाभ्यो नमः । इति गुरुपादुकामन्त्रः । अथ न्यासः ॐ पार्श्वनाथाय नमः । ॐ आँ अङ्गुष्ठाभ्यां नमः । ॐ ह्रीँ तर्जनीभ्यां नमः । ॐ क्रों मध्यमाभ्यां नमः । ॐ यं रं अनामिकाभ्यां नमः । ॐ लं वं कनिष्ठिकाभ्यां नमः ।। ॐ आँ हृदयाय नमः । ॐ ह्रीं शिरसे नमः । ॐ ह्रीं क्रौं शिखायै नमः । ॐ यं र कवचाय नमः । ॐ हूँ लंबनेत्राय नमः । ॐ आँ मूलाधाराय नमः । इति न्यासमन्त्रः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005139
Book TitleParshwanathopasargaharini Shasandevi Shree Padmavatimata
Original Sutra AuthorN/A
AuthorNandlal B Devluk
PublisherArihant Prakashan
Publication Year1995
Total Pages688
LanguageGujarati
ClassificationBook_Gujarati
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy