SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ २८] [ શ્રી પાર્શ્વનાથોપસર્ગ-હારિણી नागराजमहापत्नी नागिनी" नागदेवता । नमः सिद्धान्तसम्पन्ना द्वादशाङ्गपरायणी ।।११।। चतुर्दशमहाविद्या" अवधिज्ञानलोचना । वासन्ती वनदेवी च, वनमाला महेश्वरी ।।१२।। महाघोरा महारौद्रा, बीतभीता अभयङ्करी । कङ्काली८ कालरात्री च, गङ्गा'० गान्धर्वनायकी५ ।।१३।। सम्यग्दर्शनसम्पन्ना२ सम्यग्ज्ञानपरायणी । सम्यक्चारित्रसम्पन्ना४ नराणामुपकारिणी'५ ||१४|| अगण्यपुण्यसम्पन्ना गणनी गणनायकी पातालवासिनी पद्या० पद्यास्या पद्यलोचना२ ॥१५|| प्रज्ञप्तिः रोहिणी जृम्भा, स्तम्भिनि" मोहिनी जया । योगिनी': योगविज्ञानी मृत्युदारिद्या __भञ्जिनी ||१६।। क्षमा सम्पन्नधरणी. सर्वपापनिवारणी । ज्वालामुखी महाज्वालामालिनी वजशृंखला ॥१७।। नामपाशधरा धोर्या श्रेणीमानफलान्विता । हस्ता प्रशस्तविद्या र आर्या, हस्तिनी हस्तिवाहिनी ५ ॥१८॥ .. वसन्तलक्ष्मी गीर्वाणी शर्वाणी-८ पद्मविष्टरा५ । बालार्कवर्णसङ्काशा श्रृंगाररसनायकी५ ।।१९।। अनेकान्तात्मतत्त्वज्ञार चिन्तितार्थफलप्रदा ।।१९।। चिन्तामणिः कृपापूर्णा", पापारम्भविमोचिनी' ।।२०।। - कल्पवल्ली समाकारा कामधेनुः८ शुभकरी । सद्धर्मवत्सला०० सर्वा०१ सद्धर्मोत्सववधिनी ०२ ॥२१॥ सर्वपापोशमनी०३ सर्वरोगनिवारिणी । गम्भीरा०५ मोहिनी सिद्धा'०७ शेफालितरुवासिनी1०८ ॥२२।। अष्टोत्तरशतं स्तोत्ररत्ननामाङ्कमालिका । त्रिसन्ध्यं पठयेत् नित्यं, पापदारिद्र्यनाशनम् ।।२३।। दिनाष्टकं त्रिसन्ध्यं यो ध्यान-पूजा-जपान्वितम् । • नामाङ्क-मालिकास्तोत्रं, पठेत् स वाञ्छितं लभेत् ।।२४।। दिव्यं स्तोत्रमिदं महासुखकरं चारोग्यसम्पत्कर, भूत-प्रेत-पिचाश-दुष्टहरणं पापौधसंहारकम् । अन्येनार्पितवाञ्छितस्य निलयं सर्वापमृत्युञ्जयं, देव्याः प्रीतिकरं कवित्वज़नकं स्तोत्रं जगन्मङ्गलाम् ।।२५।। ... (२) २५ पावती ४८५'मा श्री पावती देवीन नाभीम तidal, त्वरित, नित्या, ત્રિપુરા, કામસાધિની, ત્રિપુરામૈરવીનો સમાવેશ થાય છે. જો કે એકંદરે સમગ્ર જૈન સાહિત્ય તપાસતાં એમ કહી શકાય કે પધાતીજીની અન્ય નામોથી પણ સાધના થતી હતી. જેમ કે, રકત પદ્માવતી, હંસપદ્માવતી આદિ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005139
Book TitleParshwanathopasargaharini Shasandevi Shree Padmavatimata
Original Sutra AuthorN/A
AuthorNandlal B Devluk
PublisherArihant Prakashan
Publication Year1995
Total Pages688
LanguageGujarati
ClassificationBook_Gujarati
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy