SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ શાસનદેવી શ્રી પદ્માવતી માતા ] [ १६८ त्वया पृष्टं वरारोहे तवस्याम्युत्कीलनम्। उद्दीपनं हि मंत्रस्य सर्वस्योत्कीलनं भवेत् ।।७।। पुरा तव मया भद्रे समाकर्षण वश्यजा। मन्त्राणां कीलिता सिद्धिः सर्वे ते सप्तकोटयः ।।८।। तवानुग्रह प्रीतत्वात्सिद्धिस्तेषां फलप्रदा। येनोपायेन भवति तं स्तोत्रं कथयाभ्यहम्।।९।। श्रृणु भट्रेऽत्र सततमावाभ्यामखिलं जगत् । तस्य सिद्धिर्भवेत्तिष्ठ मया येषां प्रभावकम् ।।१०।। अन्नं पानं हि सौभाग्यं दत्तं तुभ्यं मया शिवे। संजीवनं च मन्त्राणां तथा दत्तुं पुनधुवम्।। ११ ।। यस्य स्मरणमात्रेण पाठेन जपतोऽपि वा। अकीला: अखिला: मन्त्राः सत्यं सत्यं न संशयः ।।१२।। ॐ अस्य श्री सर्वयन्त्रतंत्रमन्त्रणाम् उत्कीलनमंत्रस्तोत्रस्य मूलप्रकृति ऋषिः, जगतीछन्द निरंजनो देवता क्ली बीजं, ह्रीं शक्तिः, इः लौं कीलकं, सप्तकोटि मंत्रयंत्रतंत्र कीलितानां संजीवन सिद्धर्थे जपे विनियोगः ।। गन्यास : ॐ मलप्रकृतिऋषये नमः शिरसि । ॐ जगतीछंदसे नमः मुखे। ॐ निरंजन देवतायै नमः हदि । ॐ क्लीं बीजाम नमः गुह्ये। ॐ ह्रीं शक्तये नमः पादयोः । ॐ हूं: लौं कीलकाय नमः सर्वांगे। २न्यास : ॐ ह्रां अंगुष्ठाभ्यां नमः । ॐ ह्रीं तर्जनीभ्यां नमः । ॐ हूं मध्यमाभ्यां नमः । ॐ हूँ कनिष्ठिकाभ्यां नमः । ॐ ह्रौं करतलपृष्ठाभ्यां नमः ।। ध्याहिन्यास : ॐ ह्रां हदये नमः । ॐ ह्रीं शिरसे स्वाहा । ॐ हूं शिखायै वषट् । ॐ हूँ कवचाय हुम्। ॐ ह्रौं नेत्रत्राय वौषट् । ॐ ह्रः अस्त्राय फट ।। ध्यानम: ॐ ब्रह्मस्वरुपममलं य निरंजनं तं ज्योतिः प्रकाशमनिशं महतो महान्तम् । कारुण्यरु पमतिबोधकरं प्रसन्नं दिव्यं स्मरामि सततं मनुजावनाय ।।१।। एवं ध्याता स्मरेन्नित्यं तस्यसिद्धिस्तु सर्वदा। वांछितं फलमाप्नोति मंत्रसंजीवनं ध्रुवम् ।।२।। ॐ ह्रीं ह्रीं ह्रीं सर्वमन्त्रतन्त्रयन्त्रादीनाम् उत्कीलनं कुरु कुरु स्वाहा। भूलमंत्र : ॐ ह्रीं ह्रीं ह्रीं षट् पंचाक्षराणामुत्कीलय उत्कीलय स्वाहा । ॐ जूं सर्वमन्त्रतन्त्रयन्त्राणां संजीवनं कुरु कुरु स्वाहा ।। ॐ ह्रीं जं अं आ इ ई उ ऊरुलं लं अँ अँ ओ औ अं अः क ख ग घ ङ च छ ज झंबंटं ठंडं ढ णं तं थं दं धं नं पं फं बं भं मं यं रं लं वं शं सं हं क्षं - मात्राक्षराणां सवेषां उत्कीलनं कुरु कुरु स्वाहा ।। ॐ सोऽहं हं सोऽहं (११ वार), ॐ जूं सों हं हंसः ॐ ॐ (११ वा२), ॐ हं जूं हं संत्रं (११ वार), सोऽहं हंसोऽयं (१२ वार). लं(११ वा२). ॐ (११वार), ॐ ह्रीं जूं सर्वमन्त्रतंत्रयंत्रस्तोत्रकवचादीन् संजीवय संजीवनं कुरु कुरु स्वाहा ।। ॐ सोऽहं हंसः जं संजीवनं स्वाहा। ॐ ह्रीं मन्त्राक्षराणां उत्कीलय, उत्कीलनं कुरु कुरु स्वाहा ।। ॐ ॐ प्रणवरुपाय अंआं परमरुपिणे इंई शक्तिस्वरुपाय उं ऊं तेजोमयाय च ऋऋ रंजीतदीप्ताय लं लं स्थूलस्वरुपिणे अँ अँ वाचां विलसाय ओ औ अं अः शिवाय नमः ।। के खं कमलनेत्राय गं घं गरडगामिने। डंचं चन्द्रभालाय छं जं जयकराय ते। झं टं ठं जयकर्ते ड ढ णं तं पराय च । थं दं धं नं नमस्तस्मै पं फं यंत्रमंत्राय च ।। बं भं मं बलवीर्याय यरं लं यशसे नमः । वं शं सं बहुवादाय सं हं लं क्षं स्वरुपिणे ।। दिशामादित्यरुपाय तेजसे रुपधारिणे । अनंताय अनंताय नमस्तस्मै नमो नमः ।। मातृकायाः प्रकाशायै तुभ्यं तस्यै नमो नमः । प्राणेशायै क्षीणदायै सं संजीवाय नमो नमः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005139
Book TitleParshwanathopasargaharini Shasandevi Shree Padmavatimata
Original Sutra AuthorN/A
AuthorNandlal B Devluk
PublisherArihant Prakashan
Publication Year1995
Total Pages688
LanguageGujarati
ClassificationBook_Gujarati
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy