SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ સમાસ પ્રકરણ विशेष :- 0 उधदर :વહુપાસે वधाः समीपम् = अवधु = कः समीपम् = उनक = કર્તાપાસે બન્ને માં સમાસને લાગેલી વિભક્તિને લેપ યે છે 0 अनत् डेभ द ? कुम्भस्य समीपम् = उपकुम्भम् = दुपा 0 અવ્યયીભાવ કેમ કર્યું ? प्रियम् अवधू यस्य सः = प्रियोपवधु: પ્રિયછે વહુની સમીપતા જેને - महुवीदि छे. [४५२] (२७) अमव्ययीभावस्यातोऽपञ्चम्याः ३/२/२ --- * सूत्रपृथ० :- अम्-अययीभावस्य अतः अपञ्चम्याः ★ वृत अदन्तस्पान्ययीभावरून स्वादेरम् स्यात्, न तु पञ्चम्याः । उपकुम्भमस्ति, पश्य, देहि, देशः । उपकुम्भादानय । "वा तृतीयायाः " ३/२/२ उपकुम्भं उपकुम्भेन कृतम् । " सप्तम्या वा ३ / २ / ४ उपकुम्भे उपकुम्भे निधेहि । 0 मद्राणां समृध्धि सुमद्रम् विगता ऋधियुधिः । यवनानां व्युद्धर्तुवनम | अर्थाभावा धर्मिणोऽसत्त्वम् । मक्षिकाणाम् अभावो निर्मक्षिकम् । अत्ययेोऽतीत्वम् । वर्षाणात्ययम् । असम्प्रतिइति वर्तमानकाले उपभो गाद्यभावः । कम्बलस्या सम्प्रति अतिकम्बलम् । रथस्य पश्चाद् अनुरथं याति । ज्येष्ठस्य क्रमेणानुज्येष्ठ प्रविशन्तु । भद्रवाहाः ख्यातिः इति भद्रबाहु | अहो भवा । चक्रेग युगपत् स चक्र धेहि । अत्र, 'अकालेऽव्ययीभावे” ३/२/१४६ इति सहस्य सः । व्रतेन सह सत्रतम । ब्रह्मणः सम्पत् सब्रह्म साधूनाम् । तृणैः सह सकलं सतृणं भुङ्कते । पिण्डेपणा पर्यन्तमिति सपिण्डेषणमधीते । મૈં નૃત્ય :- લ કારાન્ત અન્યચી ભાવ સમાસમાં પંચમી વિભક્તિ સિવાયની તમામ સ્વાદ્વિ વિભકિતને બદલે અમ્ થાયછે જે કે;– (१) प्रथमान्त :- कुम्भ सामीप्य युतम् उपकुम्भम् अस्ति = ઘડાની પાસે છે | (२) द्वितीयान्त : पश्य (3) यतुर्थात :- कुम्भ सामीप्य युताय = उपकुम्भम् देह ઘડાની પાસે રહેનારને આપ (४) षष्ठयन्त :- कुम्भ सामीप्य युतस्य = उपकुम्भम् -- Jain Education International देश = घडानी पासेनेो देश ચારે ઉદાહરણમાં અમ પ્રત્યય લાગ્યા (प्रथमेोक्त प्राकू ३/१/१४८ थी उप्रू धुर्वे मुख्य ) (नोष :- तृतीया - सप्तभीना अलग सूत्रो શૈષવૃતિમાં છે) अपञ्चम्याः प्रेम उपकुम्भात् आनय = પંચમીને બદલે મ્ ન થયું शेषवृत्त :- (33) वा तृतीयायाः ३/२/३ અવ્યયીભાવ સમાસમાં આ ારા પદને લાગેલી ત્રીજી વિભક્તિના બધાં વચનને બદલે મા વિકલ્પે થાય. कुम्भ सामीप्य सुतेन = उकुम्भम् पक्षे उपकुम्भेन कृतम् = धडाना सामावडे यु [१२८] (३४) सप्तम्या वा ३/२/४ अव्ययीभाव समासभां આ ધારા. પદને લાગે { સપ્તમી વિભક્તિનાં બધાં વચનાને हसे अम् वियेथाय छे. कुम्भ समीप निवेहि = उपकुम्भम् पक्षे उपकुम्भे निधेहि કુંભની પાસે મુક [१] 0 सुत्र: (२४) विभक्ति समीप ३/३/३८ ना आदर समृधिः- मद्राणाम् समृधि = सुमद्रम् = મદ્રદેશની આબાદી ક્ષુ ઉપસ* સમૃદ્ધિ સૂચક છે. व्यधि:- यवनानां व्युच्धि = दुर्योधनम् = पवनानी ऋद्धि यासी गां दुर् उपसर्ग छे. :- कुम्भ सामीप्य युनम् = उपकुम्भम् अर्थाभावः - मक्षिकाणाम् अभावः = निमक्षिकम् = भांषाना ઘડાની પાસે જા तहून अभाव निर उपसर्ग अत्यय:- वर्षाणाम् अत्ययः - वाती गर्छ अति उपसर्ग अतिवर्षम् = वर्षा ऋतु असम्प्रति:- कम्बलस्य असम्प्रति = अतिकम्बलम् हणना ५३ ? ઘડાની પાસેથી લાવ ★ अनुवृति : :- परस्पर ऽन्योन्यतरेतरस्थाम् स्यादेर्वा gfa 3/2/2 24: विशेष :- 0 अययीभावस्य मम्यु ? धर्मतिः भड़ीं श्रितादिभिः ३/१/१२ थी तत्पुरुष સમાસ થયેા છે 0 तत्सम्बन्धि स्यादे: प्रेम ? प्रियोपकुम्भोऽम् બહુત્રીહિ સમાસ છે પ્રિય છે કુ ંભની સમીપ જેને તે 0 अतः भ ह ? स्त्रिपु इति अधिस्त्रि = ફ્ કારા. છે માટે ન થાય = For Private & Personal Use Only www.jainelibrary.org
SR No.005136
Book TitleAbhinav Hem Laghu Prakriya Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1987
Total Pages200
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy