________________
८
पलित + डी = पलिक्नी परडी स्त्री असित + डी = असिवनि-माणगलिशी गाय विमलपे पलिता, असिता
[ 349 ]
असह-न-विद्यमान- पूर्व पदात्स्वाङ्गाद कोडादिभ्यः २/४/३८
★ सूत्रपृथ० असह- नञ् - विद्यमान पूर्व पदान् स्वाङ्गात् अक्रोडादिभ्यः
★ वृति :- सहादिवज पूर्व पदंयस्य ततः क्रोधादिवज ददन्तात्वाङ्गात् स्त्रियां ङी र्वा स्यात् । पीनस्तनी, पीनस्तना । अतिकेशी, अतिकेशा माला | सहादिवज नात् सहकेशा । अकेशा विद्यमान केशा । अक्रोडादिभ्यः इति किम् ? सुक्रोडा, सुवाला। स्वाङ्गादितिकिम् ? बहुशोफा, सुज्ञाना "अविकारो द्रव मूर्ती प्राणिस्थ खाङ्ग मुच्यते च्युतं च प्राणिनस्तन्निभं च प्रतिमांदिषु ” वृत्त्यर्थ :- सह विद्यमान पूर्व नु मे कोडादि पति स्वांग वाय अ अशन्त के नाम तेने स्त्रीलिंग ङी प्रत्यय ये थाय छे.
[१५]
Jain Education International
www
અભિનવ લઘુપ્રક્રિયા
★ मनुवृति :- गौरादिभ्यो मुख्यान् ङी २/४/१७ था ङी (२) नवा शोणादे: २/४/३१थी नवा
विशेष :- 0 क्रोडादि गष्य :- क्रोड, खुर, गुद, शफ, वाल, भाल, गल, भग, उख, गोख, कर, भुज वगेरे 0 महुवन आति गसुने भाटे छे. तेथी किशलय करा, मृणालभुजा वगेरेभां ङीन लाग्यो.
0 वाणि पादा ठेभ यु ?
द्विगोः समाहारात् २/४/२२ था ही न लागे 0 अविकार उभ ? बहूशोफा - सोन 0 अद्रवम् भ ?
बहुकफा प 0 मूतम्भ ? बहुज्ञाना- हुज्ञान 0 प्राणिस्थ प्रेम ? - दीर्घमुखाशाला-मोटा
वाणी शाणा
o च्युतं च म ? बहुकेशी, बहुकेशारथ्या धांवाण वाणी शेरी 0 प्रतिमादिषु भ ? पृथुमुखी - पृथुमुखा प्रतिमा [340]
★ सूत्रपृथ०:- नासिका - उदर- ओष्ठ ना-दन्त-कम शृङ्ग- अङ्ग गात्र-कण्ठात्
पीनस्तन + ङी = पीनस्तनी पक्षे पीनस्तना- पुष्ट स्तन पाणी स्त्री.
★ वृत्ति: - सहादिवर्जं पूर्व पदेभ्यः एभ्यः स्वाङ्गेभ्यः स्त्रिीयां
अतिकेश - केशान अतिक्रान्ता त ांगी डी र्वा स्यात् । सुनासिकी, सुनासिका । नियमसूत्रमिदम् स्त्री-अतिकेशी पक्षे अतिकेशा
तेनान्येभ्यां बहुस्वरेभ्यः संयोगोपान्त्यश्च ङीन' स्यात् । सुललाटा | सुपार्श्वा
0 सहादि न भ यु ? सहकेश+आ सहकेशा- सहित, अकेशा - (नकेश: इति अकेशः ) देश रक्षित विद्यमानकेशा वा વિદ્યમાન જે તે (ङी न थयो ) 0 अक्रोडादि ह्यु ?
छे
डीन बागे सुकोड + आ = सुक्रोडा-सा२त्भोडा वाणी सुवाल + आ = सुबाला - सारायाण वाणी 0 स्वाङ्गात् ५ धुं ? बहुशोफा - महु सोलगाणी सुझाना - सारा ज्ञान વાળી-અને રસદ નથી તેથી ી ન લાગે 0 પ્રાણીમાં પહેલું પ્રાણીનું પાતાનું અંગ તે સ્વાંગ-લૈાકા :- જે વિકાર રૂપ ન હોય तेत्र (सोल), प्रवाही द्रव्यश्य न होय (हाल. ज्ञान-अमृत छे), प्राणीमा रहे होय ते સ્વાંગ કહેવાય, પ્રાણીથી છુટુ પડેલુ હાય અથવા પ્રતિમાં વગેરેમાં (દા.ત भुम - हाथ) પણ સ્વાંગ કહેવાય.
-
.
(१६) नासिकेोदरौष्ठ अङ्घादन्तक ं शृङ्गाऽङ्ग गात्र कण्ठात् २/४/३८
"नखमुखदनानि वा” I सुनखी, सुनखा, सुमुखी, सुमुखा । नाम्नि तु शूखा । पूच्छात् ा तथा दी पुच्छी, दी ध' पुच्छा । कारादीपुर्वान्नित्यम् - करपुच्छी । " क्रीतात्करणादेः " अश्वक्रीतीः क्तादल्पे । अभ्रत्रिलिप्ती चौरित्यादि । "सपल्यादा, हीनेन्तादेशश्च । सपत्नी, । एकपत्नी । " ऊढयाम्" पत्नी । 'पाणिगृहीतीति' पतिपत्नी । अन्तवतीं । एवं दढपतिः । ग्रामपत्नी । ग्रामपतिः ।
5 वृत्यर्थ :- सह नत्र भने विद्यमान ર્જિત પુર્વ પદ્ધ છે જેને એવા સ્વાંગવાચી नासिका, उदर, ओष्ठ, जङ्घा, दन्त, कण, शृंग, अङ्ग, गात्र भने कण्ठ शब्दने स्त्रीलिंगे डी વિકલ્પે થાય છે.
सुनासिक + ङी = सुनासिकी पक्षे सुनासिका कृशोदर + डी =कृशोदरी पक्ष कृशे दरा
For Private & Personal Use Only
www.jainelibrary.org