________________
- તન્દ્રિત પ્રકરણ
ર
शन्होने लाव भने
(९४) योपान्त्याद्गुरूपेोत्तमाद सुप्रख्यादकज् ७/१/७२ ★ सूत्रपृथ० :- य उपान्त्याद् गुरुपोत्तमाद् अ-सुप्रख्याद् अकञ्
★ वृति :- ज्यादीनामन्त्यमुत्तमं तत्समीपमुपात्तम, तद् गुर्यस्य तस्माद् योपान्त्या सुप्रख्यवर्जादकञ् स्यात् । साहा कं । रामणीयक । “चौरादे:” ७/१/७३ । अक । चौरिका, चौरकं चौर्यम् । “सखि - वणिग् दूताद्य : ” ७ / २ / ६३ । सख्यम् । वणि वविजयम् वाणिज्यम् । दूत्य दौत्य । " स्तेना न्न लुक् च” ७/१/६४ स्तेन शब्दाद् भावे कर्मणि यप्रत्ययः स्यात् तद्योगे नकारस्य लुक् । स्तेय, स्तैन्यं । “कपि ज्ञातेरेयण” ७/१/६५ । कापेयम् । "प्राणि जाति बयोऽर्थादञ् " ७/१/६६ | आश्व | कौमारं । “युवादेरण्” ७/१/६७ | यौवनं । स्थाविरं । "पुरुषहृदणदसमासे" ७/१/७७ । अणू । पौरुषम् |
अन् प्रत्यय लागे 0 चोरस्य भावः कर्म वा = चोर + अकथ् = चौरक સ્ત્રીલિંગે चौरिका, नपुंसह सिंगे चौरकम पक्षे चोर + टूयण् = चौर्यम् (रति राजान्न ७/१/१० थी ट्यण् ) तेभ (स्वत) चोरता, चरत्वम् [383] (१४१) सखि वणिग् दूताद्यः ७ /१/६३ सखि, वणिग् दूत शन्होने लाव भने भय' प्रत्यय लागे 0 सख्युः भवः = सखि + य = सख्यम् – समियालु 0 वणिजः भावः वणिज + य = वणिज्यम् पक्षे वणिज + ट्र्यण् (पतिरा जान्नू च ७ /१/९० थी टूपण ) = वाणिज्यम् વાણિજ્ય [३९४] (१४२) स्तेनान्न लुकू च ७/१/६४ स्तेन शथी ભાવ અને કમ અથમાં વ’ પ્રત્યય થાયછે. અને તેન ना न न सोप थाय छे.
=
;
स्तेयम् - योरपा
0 स्तेनस्य भावः - स्तेन + य पक्षे टूयण् - सम्
|
પુ નૃત્ય :- उत्तम :- त्रा डे तेथी वधु अक्षरराणा शहना अन्त्यने व्यामां उत्तम वाय
[१५] (१४३) कपिज्ञ तेंरेयण ७ / १ / १५ कपि भने ज्ञाति શબ્દોથી ભાવ અને દમ` અર્થાંમાં ચી પ્રત્યય લાગે. कपि + एयण् - कापेयम् - [ ६६ ] (१४४) प्राणि जाति वयेोऽर्थाद् अञ् ७ /१/६९ आणि વાચી શબ્દોને તથા વય સુચક શબ્દોને શ્રદ્ પ્રત્યય
कपेः भावः -
थाय छे.
- अवस्य भावः - अव + अ - आश्वम् 0 कुमारस्य भावः कुमार + अञ् - कौमारम् [३९७] (१४५) युत्र. देण् ७ /१/१७ युवादि शाहने लावने કમ' અર્થાંમાં 41 પ્રત્યય થાય છે.
0 यूनः भावः - यूत्रन् + अण् - यौवनम् - यौवन ० स्थविरस्य भावः स्थविर + अण् - स्थाविरम् સ્થવિરપણું [३९८] (१४९) पुरुष हृदयाद समासे ७ /१/७० सभासां न હાય એવા પુરુષ અને હ્દય શબ્દોને ભાવ અને મ અથ'માં અા થાય છે 0 पुरुषस्य भावः -
0 उपोत्तम :- उत्तम नी न होय ते उपोत्तम 0 गुरुत्तम् :- उपेोत्तम भां गु३ अक्षर यावेले હાય તે જીવાત્તમ કહેવાય. (આ સૂત્રમાં લેવુ) ત્રણ કે તેથી વધુ અક્ષર વાળા જે શબ્દ ના ઉપન્થમાં ‘ૐ છે તથા તે ‘” ગુરૂ અક્ષ છે તેવા सुप्रख्य सिवायना - शब्हाने ( भाग - शुभ अर्थ मां) अकञ् प्रत्यय थाय छे. 0 सहायस्य भावः कर्म वा = सहाय + अकञ् = साहायकम् = सायपशु
-
) रमणीयस्य भावः कर्म वा = रमणीय + अकञ् = रामणीर कम રમણીયપણું
★ अनुवृति :- (1) भावे त्व तत् ७/२/पच ( २ ) पति राजान्त गुणाङ्ग राजादिभ्यः कर्मणि च ७/१/१० थी कर्मणि
0 क्षत्रियम्
विशेष :- 0 गुरुपोत्तम प्रेम ? 'य' पूर्वे' हस्व छे. 0 कलम- या मे अक्षरने शब्द छे
0 सुप्रख्यात् कन डेम यु ? अकश् न वागे.
सुप्रख्त्वम
शेषवृत्ति :- ४०) चौरादेः ७/१/७३ चोर वगेरे
Jain Education International
-
पुरुष + अण् - पौरुषम् [१८] [५११]
(६) हृदयस्य हल्लास लेखाण्ये ३/२/८४
★ सूत्रपृथ० :- हृदयस्य हुन्-लास लेख अण ये ★ वृति :- लास लेख अणू य इत्येतेषु परेषु हृदयस्य हत् स्यात् । हार्दम् । समासे तु परमहृदयत्वम् । शकटादयो यथाह क्षेत्रे वाच्याः । इक्षुशाकट
For Private & Personal Use Only
www.jainelibrary.org