________________
૧૨૮
અભિનવલઘુપ્રક્રિયા 卐वृत्यर्थ :- विशेष पाया है। (भाये भी पिछार मनुषते थे.) २ दृढ गरे श ने मामा ट्यण् सने इमन् | अनुवृत्ति :- भावे त्व तल ७/१/५५ प्रत्यय विस्ये थाय छ. 0 शुक्लस्य भावः शुक्ल + ट्यण = (१) शौक्ल्यम् = सनी ४ि४५ शुक्ल
विशेष :- 0 ७५२। दृष्टान्तमा त्व, तल + इमन् = (२) शुक्लिमा ५२, (3) शुक्लता पक्षे साथ
मपिता २०५७ सेवा. मौढूयम् पक्षे मूढता पक्षे मूढत्वम्
0 राय :- राजन , कवि, ब्राह्मण, दण्ड, माणव, (४) शुक्लत्वम् () दृढस्य भावः = दृढ + ट्यण् = दादर्थम पक्षे |
दण्डमाणव, वाडच, चेर, धूत', आराधय, विराधय, उपरा.
धर, अपिराधय अनृश स् . कुशल, चपल, निपुण, पिशुन, दृढ + इमन् = दृढिमा = द्र४५
चौक्ष, स्पस्थ, विश्वन, विफल, विशस्य, पुरोहित, ग्रामिक, ★ अनुत :- पृथ्वादेरिमन् वा ७/१/५८ था इमन्
खण्डिक, दण्डिक, कर्मिक, चर्मिक, वर्मिक, शिलिक, सुतक, 卐वि५ :- 0 दृढादि गय :- दृढ, वृढ, अजनिक, अञ्जनिक, उ अलिक, छत्रिक, सुचक, सुहित, परिबृढ, कृश, भृश, चुक्र, शुक्र, अम्र, ताम्र, अम्ल लवण | वाल, मन्द, हेड प्रमाणु राजादि माति गणछ. शीत, उष्ण, तृष्णा, जड, बधिर, मूक, मूख, पण्डित, 10 आति गरने भाटे छे. तेनाया औचिती मधुर, वियात, बिलात, विमनस् , विशारद, विमति, सम्मति, यथाकामा, सामग्री, शैली, परिख्याति, आनुपूर्वी ५९ राजादि समनस्
गएमा मा छ 0 સુત્રમાં બ.વ આકૃતિ ગણુને માટે છે. તેના વડે
[५०८] स्थेयम् = स्थिरता मेरे सिप थायछे.
(८४) अह तस्तोन्त च ७/१/११ [५०८] (3) पति राजान्त गुणाङ्ग सजादिभ्यः कर्मणि च |* सूत्रथ० :- अह'तः तः न्त् च ७/१/१०
* वृत्त:- अस्मात् ट्वणू, तस्य न्तादेशः आहन्त्यम् ।
- “सहाथाद्वा” ७/१/६२ । ट्यण । साहाय्यं । ★ ति:- पत्यन्तेभ्यो, राजान्तेभ्यो, गुण: (अङ्ग)
वृत्यर्थ :- अर्हतू शहने (माय प्रवृत्ति निमित्त येषां तेभ्यो, राजादिभ्यश्च, भावे कर्मणि च
| मन म अनसूय) दयण् प्रत्यय (१९८५) ट् ण् स्यात् । अधिपतेर्भावः कर्मवाआधिपत्यम् ; आधिराज्य
થાય છે. અને અન્ય 7 ને રજૂ આદેશ થાય છે मोढय राज्य काव्य सौभाग्य । भावे कर्मणि च इत्यनु
| 0 अहतः भायः = अहत + ट्रयण = आर्हन्त्यम वत नीयम् ।
| = मईतपणाने माय.
वित्व तल्-अह त्वम् म त्यथ:- नाभने सन्ते पति
| पक्षे अहता राजन् श६ छ, तने, शुशवाय शहने भने राजन् ५३ शहाने मार भ प भां★ मनुति:- (१) भावे त्व तलु ७/१/५५ "ट्यण' प्रत्यय थाय छे.
(२) पति राजान्त गुणाङ्ग राजादिभ्यः कमणि च ७/१/३. 0 पत्यन्त :- अधिपतेः भावः कर्म वा =
था कमणि अधिपति + ट्यणू = आधिपत्यम् = प५ि५ (3) वर्णदृढादिभ्यः ट्यणू च वा ७/१/५६ था ट्यण वा પણું અથવા અધપતિની ક્રિયા
卐 विशेष :- स्पष्ट 0 राजन्त :- अधिराज्ञः भावः कर्मवा = अधिराजन ___ + ट्यण-आधिराज्यम् = 241400 है . शेषवृत्त :- (१८) सहायाद्वा ७/१/६२ सहाय 0 गुणवान्या:- मढस्य भावः = मढ + टयण= | शहन लव-समय भाट्य वि५ यायछे. मौढ्यम् = भूप
0 सहायस्य भावः = सहा + ट्यण = साहाय्यम् विस्ये ० राजन २ :- राज्ञः भावः = राजन् + ट्यण | योपान्त्या . ७/१/७२ (सुत्र८५) था अक = सहाय+ = राज्यम = पार
अकञ् = साहायकम् - सहायपर
[१२] ० कवेः भवः = कवि + ट्रयण् = काव्यम् = व्य
[920]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org