________________
અભિનવ લઘુપ્રક્રિયા ઉત્સગરૂપ કે અપવાદરૂપ જે જે પ્રત્યે કહ્યા છે. તે [ સિદ્ધહેમ વ્યા. માં રજુ થયેલ છે. ०५धा प्रत्ययो ते-ते होने का श - प्रागजितादण् | 0 प्रागजितादण सूत्र भु" अत्रे अण मेरे प्रत्यये।
नरवा. तन। मन्य 8 e :10 सूत्र:-वाऽऽद्यात् 8/1/11 अधिकार सूत्र छ |न :- स्त्रीणां समूहः = स्त्री + नञ् = स्ौणम् = भु सा तमाम प्रत्यय ६२ यायचे. तेपी ने स्त्रीमानो समुह (प्रागुवत् स्त्री/१/२५ था नबू)
प्रत्यय न बगाडीस तो कुसुम्न रक्तम् सर्बु भात्र ज्य :- वनस्पतीनां समूहः = वनसती+व्य = वानस्पत्यम् पाय कुसुम्भरक्तम् । समास पर यश = वन२५तीन समूद 0 राग:-राग शया प्रसि वासुमा वगेरे। (अनिदभ्यण...पदाभ्यः १/१/१५ या ज्य ગ્રહણ થાય, પણ ‘કાળા રંગે રંગેલુ’ કે ‘પીળા રંગે
-शषवृति:- (33) भिक्षादेः १/२/१० भिक्षा वगेरे गेलु' वगेरे न ए यार.
१४. नाभाने स मयमा यथाविलित अणादि .शेषवृत्ति:- (३२) लक्षारोचनादिकण ४/२/२ प्रत्यये यायले. भिक्षाणां समूहः = भिक्षा + अण = तृतीयान्त सवा लाक्षा अने रोचना शुम्हे या "ते | भक्षम् = दिक्षानी समृद्ध गार्मिणीनां समूहः =गार्भिणी गेयु सेवा अय मां इकण यसागेछ
+ अण = गार्भिणम् = गनिमानी समूह २५१] 0 लाक्षया रक्तम् = लाक्षा + इकण् = लाक्ष + इकण (३४) गोत्रोक्षादिभ्योऽक १/२/१२ गोत्र प्रत्ययान्त (अबगे'वर्णस्य था आ ३५) = लाक्षिकम् = सापथानाम, उक्षन , वत्स, उष्ट्र, वृद्ध, अज, उरभ्र, मनुष्य, राज, રંગેલું
राजन्य सने राजपुत्र से नाभान सभूल भय मां अकजू 0 रेचिन पा रक्तम् = रोचना + इकण् = रोचनिकम् | प्रत्यय थायछे उपगोः अपत्त्यम् = औपगवः = सिंदुःया २५
0 गोत्र:- औगवानां समहः औपगव+अक-औपगवकम [५५७]
0 उशन् :- उक्षणां समूह = उक्षन् + अकञ्=औक्षकम् -: साभूल साक्षर :
= महानु राणु
[२५७] (34) केदाराण्ण्याकौ १/२/१3 केदार था सभूख (४२) षष्ठयाः साहे ६/२/८
सय मां ण्य भने अका प्रत्ययो यायचे. केदाराणाम * :- षष्ठयन्तात्समुहे यथाविहितमणादयः स्युः।।
समूहः = केदार + ण्य = कदाय': पक्षे केदार+अका चाषमः ।
| = क दारकम् = ध्यागनी समुखः [२५८] - "भिक्षादेः' ६/२/१० । भैक्ष, गार्मिणम् । “गोत्रो | (38) कवचिहस्त्य चिताच्चेकण् १/२/१४ कवचिन् क्षादिभ्योऽक” ६/२/१२ 1 औगवकम् , औक्षकम् । | हस्तिन् भने अचित् अथवा नाभनेतया केदार नामने "केदारापाको” ६/२/१३ । केदाय', केदारकम् । | समुह मयमा इकण प्रत्यय यायछे. "क्वचिहस्तस्यचिताच्चेकण" ६/२/१४ । कावचिकम् , 0 काचिनां समूहः = कवचिन् + इकण = कावचिकम हास्तिकम् , आपूपिकम् , केदारेकम् । ब्राह्मण-माणव- | (नोऽपदस्य ७/४/११ या इन् ।५)= क्यवाणानो समुह वाऽवाद्यः” ६/२/१६ । ब्राह्मण्यम् । “गणिकायाण्यः"
| हस्तिनां समूहः = हस्तिन् + इकण = हास्तिकम् = ६/२/१७ । गाणिक्यम् । “केशाद्वा"६/२/१८ । केश्य, हाथीमाना समुह कैशिकम । “वाऽश्वादीयः” ६/२/१९ । अश्वीयम्, 10 मस्थित :- अपूपानां समूहः = अपूप + इकण = आश्वम्। “पर्धाद् हु" ६/२/२० पशूनां समूहः -पावमा
| आपूपिकम् = पूछायाना समुख 卐वृत्यर्थ :- ७५१ ५०४यन्तनाभन | 0 केदारणां समूहः = केदार + इकण् = कैदारिकम् = સમૂહ” અર્થમાં યથાવિહત વગેરે પ્રત્ય
ક્યારાઓને સમુહ
[२५] ये। थाय छे. नेम :- चाषाणां समूहः चाष +
(39) ब्राह्मण-माणव वाऽवाद्यः १/२/18 ब्राह्मण, माणव अगचापम् = यास ना५क्षा माना समूह | मन वाडव नामान समयमा 'य' प्रत्यय याय
विशेष :- 0 समू हाथ क प्रत्यय :- ब्राह्मणानां समूहः=ब्राह्मण+य-ब्राह्मण्यम्-श्राह्मणाना समुह સૂત્ર. ૬/૨/૯ થી ૬/૨/૨૯ સુધી એમ ૨૧ સૂત્રોમાં
[२१०]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org