________________
(१४) आम आक्रम. २/१/२०
★ सूत्रपृथ : आमः आकम, * वृत्ति :- शुष्मदस्मद्भ्यां परस्य आम आकम स्यात् । युष्माकम् । अस्माकम् ।
[] लयि मयि । युष्मासु । अस्मासु ।
वृत्त्यर्थ :- युष्मद्-अस्मद, थी ५२ खाद्या षष्ठी पवना आम, प्रत्ययना आकम, थाय छे.
૧૪
युष्मद् + आम = युग्मद + आकम, (शेषेलुक २ /१/८ ) = युग्म + आकम = युष्माकम, अस्मद् + आम. अस्मद् + आक्रम = अस्म + आकम = अस्माकम.
★ अनुवृत्ति :- युष्मदस्मदाः २/१/६
विशेष :- अन्य सम्मन्धि ? प्रिययुष्माकम प्रियास्माकम
() त्वामतिक्रान्तः इति अतित्वद, अतित्वद + आक्रम अतित्वाकम्
H
0 युवामतिक्रान्तः इति अतियुक्त् अतियुवत् + आक्रम अतियुवाक
() युयमतिक्रान्त इति अतियुष्मद, अतियुष्मद् + आकम, अतिष्माकम् मे 0 रीते अस्मद, ना पन्न सन्धिम अतिमाकम् अत्यावाकम् - अत्यस्माकम्
0 अ ( ऋणि अन्तार्थम् ) युष्मानाचक्षाणानां
-
णि ( णिज् - बहुलं नाम्नः ३ / ४ ४२ ० ० - त्रन्त्यस्त्रशदेः ७ ४ ४३ थी आनू सोप) युष्मयन्ति इति क्विप यु म् + आ = युष्माकम ही णि અન્તમાં આ કાર એ શ્રુતિ અય થાય છે. O अक प्रत्यागतां युष्माकम् + अ = वुमका कम् टुकुमां श्वयनमा सामान्यर्थीत्व. म. દ્વિવચનમાં સામાન્યથી युव.. आव.. अडुवयनमां युष्म, अस्म, आदेश थाय छे. [ २७४ ] વિશેષ આદેશ
(१५) पदादयुग विभक्त्यवाक्ये वसनस *णि अन्तार्थम,
મધ્યમવૃત્તિ અચૂર ભા.૧ પૃ છર
=
=
Jain Education International
। विवपि युष्माकम् । युष्मान् +
युष्म + णि
2
Q
बहुत्वे २/१/२१
★ सूत्रपृथ :- पदात युग विभक्ति एकवाक्ये वस नसौ बहुत्वे
★ वृत्ति :- द्वितीया चतुर्थी षष्टी बहुवचनैः सह पदात्पस्य युष्मदस्मदा स्नसौ वा स्याताम्, न तु वाक्यान्तरे । धमेरक्षतु वा लोका
धर्मरक्षतु नः सदा
-
नमो वः श्रो जिताः शुद्ध, ज्ञानं न दीयतां धनम् । दर्शन वो जिनाधीशा, पाप हरतिना स्यात् पक्षे aa art रक्षतु इत्यादि । वृत्त्यर्थ ( अन्य अश) पहनी यही वेला युष्मद् अस्मद् नो द्वितीया ચતુર્થી ષષ્ટી વિર્ભાક્ત બહુવચનના પ્રત્યય सागे त्यारे अनुउभे वस-नस आदेश थाय छे.- खेवायम हाय तो.
धर्मो रक्षतु वो लेोकाः :- हे सोडी धर्भ तभार रक्षा रे. मी वस, नुं (सोरुः २/१७२ श्री) वर थ (घोषवति २/३/२१ थी) उ थतां वउ थ (अवर्णस्येवणी... थी) वो थयुं छे. - Call 04.9.71 377. 241221 थथे। छे. डेभ ट्टै गुष्मद् + इस से द्वितीया अ.व. छे. - खेड ४ वाध्य छे.
0 धर्मो रक्षतु नः साः :- हमेशा धर्म અમારી રક્ષા કરે अस्मान ने नम आदेश थये। - नस ्मनुं नर, थर्म (रः पदान्ते विषय थी) नः थु ं छे. अस्मद शस ने नम आदेश () नमेाः व जिनाः शुद्धम ।
હું જિનેન્ધરો તમને અમારા નમસ્કાર ચા युष्मभ्यम ने चस, आदेश.
અભિનવ લઘુપ્રક્રિય
-
0 शुद्ध ज्ञानं न दीयतां धनम શુદ્ધ જ્ઞાનરૂપ ધન અમને અપા अस्मन्यम यतुर्थी श्रवना नस आदेश थयो छे.
·
For Private & Personal Use Only
० दर्शन वो जिनाधिग़ाः :- हे बिनाधीश तमादु दर्शन - हरतिना स्यात् :અમારા પાપતે દી હરે છે. यहीं राष्भाकय षष्ठीवने सपने अम्मालय अबानी नस आदेश थयो छे.
www.jainelibrary.org