________________
१४६
અભિનવ લઘુપ્રક્રિયા
(3/४/५-वि.) मधुलिह+भ्याम् मधुलिद + भ्याम् = मधुलिभ्याम् (७-22.) मधुलि+सु-मधुलिद+सु =अघेोषेप्रथमा शिटः १/3/५१ थाटू =डनःसत्सा १/3/१८ थी विथे त्स थतां मधुलिट्सु ५ मधुलिडत्सु 0 ? घुट-५ यु ? मधुलिहौ - मधुलिहू+औ અધુઃ છે માટે હું નો ન થાય. *अनुत्ति :- म्यिन्तात् परीक्षा त्या शिष) घा ढः २/1८० थी ढ:
भविशेष :- 5२५ - लिहू तालिद+ता (हे। घुट पदान्ते २/१/८२) =लिद+धा (अधश्चतुर्थातथा': या धः) =लिढ्+ढा (तवर्गश्चवर्ग 1/3/६०) =लेढा । ढस्तढे) लघोरुपान्त्यस्य 0 गुडलिहू+मान - जागने यानिार = गुडलिट् + मान् = गुडलिड् + मान् प्रत्यये च थी = गुडलिणमान्
[२५०] (१०) भ्वादेर्दादेघ: २।१/८3 * सूत्रथ :- भ्वादेः दु-आदेः घः *त्ति :- भ्वादेर्धातोर्यादादिस्वयस्तस्य धुटि प्रत्यये परे पदान्ते च हो धः स्यात् । 'गडदवादेः इति धत्वे गाघुग , गोधुक् ।
त्यथ :- भ्वादिगानी धातुએમાં આદિમાં ર કારવાળા અવયવ સહિતની જે ધાતુ તેને અને પહેલ દૂ (કાર) પદાતે અથવા પુત્ર વ્યંજન ૫રમાં આવે તો તે દૂ ને જૂ થાય છે. रेम :- गोदुह -शाय ना२ (१-मे.) गोदुइ + सि = (१) या सूत्र ll नाघ्थ त गोदु+सि (२) गडदबादे २/१/७७ थी दून घ् -गोधुघ्+सि (3) घुटस्तृतीयः -विरामेवा भन्नेथी गोधुगू ५३ गोधुक् (सि सा५) * शपत्ति :- हो घुट पदान्ते २/१/८२
ॐ विशेष :- 0 ? भ्वादेः म ? दामलिहू + सि = दामलिट् + सि= दामलिइ -दामलिट् -भणने यांटन२ અહીં આદિમાં ટુ છે પણ સ્વાઢિ નથી તેથી ૬ ને શૂ ન થાય 0 ? द-माहिम ? मधुलिहू + सि = मधुलिइ - ट्र આદિમાં હું નથી માટે ઘ ન થ. 0? धुद-५॥त भ यु ? गोदुहः -गोदुह+अस् 0 मा सूत्र हो घुट पदान्ते २/1/८२ थी यता ढ ને અપવાદ છે. 0 अन्य २९५ :(७-५.) गोधुक्षु - गोदुहू+सु २ भुरम - गोधुक+सु=नाम्यन्तस्था २/३.१५ थी ए = गोधुक् + षु = गोधुक्षु 0 अधोक् अ+दुह+ति-यस्ततमुत त्रिपुस.. (1) लघोरुपान्त्य ४/3/४ -अदाहू + ति (२) व्यञ्जनादे...४/३/७८ = अदाह (ति सो५) (3) ५२ मुर५ अधोग्- क् ।
[२५] (६१) मुह-द्रुह स्नुह-स्निही वा २/11८४ + वृत्ति:- घुटि प्रत्यये पदान्ते त्वेषणं चतुर्णा हो धू वा स्यात् । तत्वमुक् तत्त्वमुङ्, तत्त्वभुट । सम्बोधने चातुरप्यमू
卐त्यथ : - मुहू-ह-स्नुह - स्निस् આ ચાર શબ્દોને અન્ય દૂ ૫દાને હોય અથવા તેની પછી આદિમાં શુદ્ર વ્યંજનવાળે પ્રત્યય આવેલ હોય તે ૬
વિકપે થાય છે. - 0 આ સૂત્ર મુજબ અન્ય ૬ નો થશે - 0 ध् न यायतेघुट पदान्ते थी द थे। - 0 घुटस्तृतीयः थी घ् न। गू, द ना इ थशे - 0 विरामेवा थी ग् ने। कु, इन द शे.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org