________________
१४४
અભિનવ લઘુપ્રક્રિયા
(५६) प्रागिनात् २/१/४८ सूत्रथ :- प्राग् इनात् * वृत्ति :- अदसा मः परस्य वर्गस्य इनादेशात्प्रागुवण : स्यात् । अभुना
| अभूभ्याम् । "इदमदसेोऽक्येव” इति नियमादिभ स “एबहुस्मोसि” इत्येत्वे “बहुवेरी:' अमीभिः । अम-स्मै इति जाते “मादुवर्णोऽनु'' अमुष्मै अमूभ्याम् अमीभ्यः अमुष्मात् । अमुष्य । अमुयोः । अमीषाम् । अमीषु ।
प्रवृत्त्यर्थ :- अदसू न। म (द नाम) પછી આવેલા વણનો(તૃતીયા એ વીરા ના इन् माहेश ५ उ १५ थाय छे. 0 अदस+टा=आवरः, मोऽवर्णस्य =अम+टा=अमु-टा -241 सूत्रथी टा ना इनू આદેશ પૂર્વ મુ થયો છે. =अमुना - टः पुंसिना १/४/२४ [ने उपाशन रे । अम+इन-अमेन थता अमून मेमे ३५ सिद्ध थाय.तनयाय માટે પૂર્વે ૩ કર્યો છે.] तथा तृतीया .व.मा “अमूना" ३५ थाय. ★ अनुवृत्ति :- (१) अदसा द: सेस्तुडौ २ १/४३ थी अदम् (२) मोऽवर्णस्य २/१ ४५ थी द नाम
ॐ विशेष :- इनात् म ज्यु ? स्त्रीलिंगे त. मे.व. मा अदम् + टा = अद + टा = (आत् २/४/१८ थी) अदा+टा टोस्येत् १/४/१४ थी ए-अमे+टा = (मोऽवर्णस्य थी म) =अमा+टा = अमय्+आ (ऐदै तोऽयाय् ) = मादुवणोऽनु थी अभुया અહીં ની પ્રાપ્તિ જ નથી તેથી પ્રાચિનાત લાગશે નહીં *शषवृत्ति :- अदस् ॥ ३॥ :
(3/४/५ -६4.) अदसू+भ्याम् (१' अद+भ्याम् (२) अन+भ्याम् (३) अतआः स्यादौ अमा-अमा+भ्याम् (४) मादुवर्णोऽनु था ७.भूश्याम् (3-24.) दस्+भिस्= (1) अम+भिस् मही 'इदमदसेोऽक्येव १/४/" थी भिस् न ऐम् । શકશે નહીં તેથી (२) अमे+मिस् - एबहुस्भासि था (3) "अमीभिः” बहुस्वेरी: (४-थे) अदस+ड अद+ड-आम+हरे =अम+स्मिन् (ड': स्मिन् 1/४/८) ="अमुष्मिन्” (मादुवाऽनु २/१/४७) (४-4) अदम् + भ्यस् = अम+ भ्यः =(एबहुस्भोसि) अमे+भ्यः='अमीभ्यः" ५ मे.) अदम् + ङसि = अद + इसि अम+ङसि अम+स्मात् (सबादे स्मैस्माती १/४/७) =अमुष्मात् (-थे.) अदस् + स्य = अमुष्य (७५२ मु०५) (६/७-६.) = अदसू + ओस् = अम + ओस् (एबहुस्भासि) = अमे + ओस् = अभय + ओस् = अमयोः = अनुये। (1-4) अदस्+आम्= अम+आम्=अवस्थामसाम् १/४/१५= अम+साम् = एबहुस्मोसिया अमे + सामा
एदवहुस्भासि या अमे+साम् अमीषाम् (७-५.) अदस्+सु = अम + मु = अमे + सु = अमीषु -(०५२ मुलपययुछे)
[२४७] (५७) असुकावाऽकि २/१/४४ ★ सूत्र :- असुकः वा अकि * वृत्ति :- अदसेोऽकि सत्यमुकावा स्यात् । असुकः । असकौ । हे असुक हे असकौ ।
ऊ वृत्य :- अदस ने अक् प्रत्यय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org