________________
અભિનવ લઘુપ્રક્રિયા
]
(e) यज-सृज-भृज-राज-भ्राज भ्रस्ज-व्रञ्च
-परिव्राजः शः ष: २/१/८७
चतौ परे तिरसतिरिः स्मात् । तिर्यटः । तिर्यचौ । तियन्च: । तिय ग्भ्यासू । अकारादाविति किम् । अचश्चादेशे मा भूत तिरश्चः । तिरश्चा
प्रत्यय :- माहिमा अरवाणे। भने क्विप्माताणेअञ्च् १६ उत्तर. પદમાં હોય તે તિરહુ નોતિરિ આદેશ થાય छ. तिरस् + अञ्च + क्विः = तिरि + अञ्चे। (4॥ सूत्रथी तिरि) तिय-मायासनार -५१ (१-.) तिर्यङ तिर्यच् अचाडऽन याम् ४/२/४६ थान साप, अचः १/४/६८ थी न मागम पदस्य २/१/८८ था च सा५ युजञ्चक्रुञ्चानाङ थी ङ. थय।]. तेथी तिर्थङ यु. (1-वि.) तिय चौ (१-५.) तिर्यञ्चः (3-वि.) तिर्य गभ्याम् →
અહીં સ્ન થઇ થયે છે. પણ अ न सा५ नयी थयो मार तिरि 0? अ भयो ? अच् ना चू माहेश थाय त्यारे तिरसू न। तिरि माहेश थत नथी. तिरश्चः -तिरस् अञ्चति तिरसू+अचू-अच्च प्राग दीधच थी माश थतi तिरसू+च-तिरश्चू (सस्यशषौ था शू ) 0 (२-५.) तिरश्चः (3-मे.) तिरश्चा * मनुवृत्ति :- सर्वादि विश्वग् देवाइ इद्रिः क्वय्चौ ३/२/१२२ था कव्यञ्चौ
ॐ विशेष :- सप्त्म्याः आदिः ७/४/१२४ પરિભાષા મુજબ ત આદિમાં કારનું વિધાન
*वृत्ति :- यजादिनां धातूनां चजोः धातोः शस्य च धुटि प्रत्यये पदान्ते च षः स्यात् । धुटस्तृतीयः इति डत्त्वे । देवेइ, देवेद । दवेजो देवेड्भ्याम् ।
ऊत्य :- यज्, सृजू , भृजन , राज, प्राज, भ्रस्मा तमाम धातुम। તથા રાવળ શબ્દના અન્ય – કે વા નો તથા અને તાલવ્ય શું છે તેવા ધાતુઓના અન્ય રજૂ ન પદાજો અથવા આદિમાં ધુ વ્યંજન વાળો પ્રત્યય આવેલ હોય તે भुधन्य "" थाय छ.संभ :देवम् यजति इति क्विप देवेज-३१नी पूom १२ना२ यजादि वचेः किति ४/१/१०८ थी कृत् यतांना इथयो देव+इज-देवेज) देवे-मासूत्रथीनाथये। घुटस्तृतीयः थीन थत युटू प्रत्यय (१-मे.) देवेडू-विरामेवाथी देवेट ५६.त:- देवेभ्याम् -देवेग भ्याम्
प्रत्यये मधु ? देवेन+औ देवेजौ-औધુ નથી તેથી ઘની પ્રાપ્તિ નથી. ★ अनुवृत्ति :- हा घुट पदान्ते २/१/८२ था धुट-प्रदान्ते
ॐ विशेष :- पाते देवेइभ्याम्भा देवेज+ भ्याम्-नामसिदय व्यजने १/१/२१था ५६सजा थता vala (देवेज् ना) ज् नो शे-देवेष्ण अने धुट. स्तृतीयः था डू थतां देवेड्भ्याम् थयु, 0? यातुनो श् ? निश+भ्याम् निज्भ्याम् 48 नामना . तेथी घुटस्तृतीयः था श ना जू थयो पए २ नो नथयो. 0? चजः म युं ? चजः न होय तो न याय
[१ee]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org