SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ ન્યુજનાન્ત પુલિંગ क्य वन प्रेम उदञ्चमिच्छति - उदच् + क्य = उदच्यत्ति - उत्तरदिशाने छे छे, બન્નેમાં કરી આદેશ ન થયો. 0 આ સૂત્ર ર્ બાધક છે. આદેશ કરવાના સૂત્રનું उदाउदीन् खानु धु छे तेथी उदञ्चन् હોય ત્યાં આ સૂત્ર લાગુ પડશે નહીં. [153] (७) सह समः सत्रि - सभी 3 / २ / १२3 सह ★ वृत्ति :- क्विन्तेऽञ्चतौ परे । अञ्चतीति सद्व्यङ् । सद्रयग्-चौ । सहयञ्चः । सत्रीचः । सत्रीचा सममञ्चति इति सम्यङ । सम्यञ्चौ । सम्यञ्चः । समीचः । समीचा । सम्यगूम्याम् 5 वृत्त्यर्थ :- क्विप् प्रत्ययवाणी अञ्च् શબ્દ ઉત્તરપદમાં હેાય ત્યારે સદ અને સમ ના સદ્ધિ અને નાિ આદેશ અનુક્રમે થાય છે. भड़े :- सह अञ्चति इति क्विपू सह+अन्च् (क्विप् न्यप्रयोजित छे) सह+अच् (अन्चोऽनचयाम् ४ / २ / ४९ थी न् लोय थये।) -अचः थी न् यागम सम्रि + अञ्च सूत्री सधि यु. सहयन्च् साथै बना२. या रीते सम्यकू अञ्चति सम+अञ्च = सम्यन्बू - साथै बनार ३५ थयुं (१-भे.) सद्रयङ, (१ - द्वि.) सहयचौ (१५.) सहयञ्चः (२-.) सहयन्चम् (२-३.) सद्रयन्चौ थ (3-2.) सधीचा-सत्रि+अच्+आ अच्च प्राग् दीर्घाश्च २/१/१०४ सनी+चा ये रीते सनीचः सवि+अच्+शस् खेल रीते सम्यङ सम्यन्धी सम्यन्त्रः Jain Education International सम्यञ्चम् सम्यञ्चो भने समीचः समीचा, थाय सर्वादि - विश्व - देवाङ द्विः ★ अनुवृत्ति :किव्यञ्चौ ३/२/१२२ था क्यचौ विशेष :- 0 क्विप् प्रत्ययान्त म ? सह + अञ्चनम् - साथै पूरन खडी क्विपू नथी पण अन् પ્રત્યય છે માટે સૂત્ર ન લાગે. 0 ? सहसम म भ यु ? प्राञ्चौ - प्राञ्च् + औ सूत्र न लागे ૧૧૩ 0 ? अञ्च् उत्त२५६ सहयुक्- युज् उत्तर भाटे सधि महेश न थयो. 0 અન્ય ઉદાહરણ स्वर प्रत्यय :- सध्रीचीनः ७/२/१०७ अदिक स्त्रियां वांच: श्री इन् प्रत्यय आ સૂત્રથી સદ્ધિ થયું. - ङी प्रत्यय :- संत्रीची यु नांध :- यहीं अञ्चू - क्विबन्त उत्तर ५ महत्वना છે. તેથી ઘુ-મધુદ્ર સ્વર કે વ્યંજન દરેક પૂર્વે सखिने सभि आदेश थता - सह अग्ग्चति इति क्विपू थी श्यामां सधियु नेम : 1१) धु-सद्दयङ (२) अधुर स्वर :- सनीचः (3) मधुर व्यंजन :- सद्रयक्षु [१८] (८) तिरसस्तियति ३/२/१२४ ★ सूत्रपृथ :- तिरस: तिरि अति ★ वृत्ति :--- अमरारौ विबन्तेऽ For Private & Personal Use Only www.jainelibrary.org
SR No.005135
Book TitleAbhinav Hem Laghu Prakriya Part 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1986
Total Pages256
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy