SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ અભિનવ લઘુ પ્રક્રિયા 0? किलालपा +ङ = किलालपू + ए (लुगातेाऽनाप) किलालपे थयु * शेषवृत्ति:- (१.मे.) गङगा+आम्-गङगानाम् सही हूस्वापश्च थी आम् थयु (७.म.) गङगा+सु-गङगासु [१६] (५) एदापः १/४/४२ * सूत्रथ :- एत् आप: * वृत्ति :- सम्बोधने आवन्तस्य सिना सह एत्स्यात् हे गङगेः 卐त्यथ : - सवनमा आबू અન્તવાળા નામને સિ ની સાથેT થાય છે. रेभ :- हे गङ गे । *अनुवृत्ति - मातुर्मातः पुत्रोऽहे सिना आमन्त्रये १/४/४० था सि ना आमन्त्रये. 卐विशेष:-- 0? आमन्त्रये तुम यु? गङगा+सि-गङगा-सि छ । प्रथमा यवना छ. માટે શુ ન થ. 0? आपू म यु? हे किलालपा: -किलाल पिबति इति-किलाल+पा छे. 0 आ रन प १२वाथा हे पियखट्व । (य છે ખાટલી જેને એવા હે) અહીં આ સૂત્રથી थता नथा.-गाश्चान्ते हस्व: २/४/४६ था ४२५ थयु छे. *शषवृत्ति :- संसोधन दिव हे गङगे=गङगा+ औ(औता १/४/२०थाए) ५.. -हे गङगा:-गङगा+जस् [१७०] (६) नित्यदि-द्विस्वराम्बार्थस्य हूस्वः १/४/४३ * सूत्रथ :- नित्य दित्-द्विस्वरा अम्ब । अथ स्य हस्व: *वृत्ति :- नित्य दै–दासादया येभ्यस्ते नित्यदि. तस्तेषां, द्विस्वराम्बार्थानां च सिना सह हस्व: स्यात् । हे अम्ब । हे अक्क । हे अत्त । हे अल्ल Hशसादौ स्थादो परे निशाया अन्त्यस्यलुक् नासिकाया नसादेशश्च वा । निशः निशा: । निशा, निशया । निजभ्याम् , निशा भ्याम् । निच्छु । नसः नासिकाः । नाभ्याम्, नासिकाभ्याम् । प्रत्यथ :- नित्य दै दास दास दाम् बना माहेश थाय जे ते नित्य दित् (द छ इत् भात दित् ) सावा नाम तथा थे स्वराणा भने अम्बा (माता) पथपाण। आबन्त नाम। मन (याभत्र पथ मां १। समापन विभक्तिना) सि साथै २१ थायजे. हे अम्बा अम्बा+सि-सि साथे २५ यता अम्ब यु. मे १ शत हे अक्क । अत्त। हे अल्ल १३३ थाय. * अनुत्ति :- मातुर्मातः पुत्रोऽहे सिना आमन्त्र्ये १/४/४०था सिना आमन्त्र्ये ઉર વિશેષ :- આ સૂત્રમાં બે વાત સાથે છે સંબોધન પ્રથમ માં (1) નિત્યદિલ્ફ નામોને અન્ય દીધું છું કે દીધું કે हस्व थाय छोभ :- हे स्त्रि, हे लक्ष्मि हे श्वश्र हे वधु वगेरे लक्ष्मी + सिनु लक्ष्मि ययुः हे श्रीः नित्यदित् नया विहछे भाटेवन थयु (૨) બે સ્વરવાળા–માતા આર્થના સૂચક નામો हस्व थाय छे हे अम्ब । 0 नित्यदित् भयु? हे हुहु :- दित् नथा-पुहिंसगनु ३५ छ. द टुम् प्रत्यय सारे छ. १0 विश्व२ उभ यु ? हे अम्बाडे-अम्बाडा+सि स्वराछ. एदाप:था एथयो १0 आप् मत्यु ? हे मात: (+सिगातर हम्बर य गुणः 1/४ ४१ यी पुश) * शेषवृत्ति :- शसादि स्यादि हि.-.-4 થી સ બ.વ પ્રત્યય લાગ્યા હોય ત્યારે નિરા શબ્દના २सत्य आ नो नो५ थायछे (मास निशा लुम्वा २/1/100- नासिकाने नस् माहेश दन्तपाद... वा २/1/101 थी किये थाय छे. प्रथम :निशा निशे निशाः द्वितीया :- निशाम् निशे निशः निशा: --निशा+शस्-निशु+शम् निशः वि४६५ निशाः (आनासोप न थय। तृतीया :- निशा निशया निजूभ्याम् निशाभ्याम्-निजूभ्याम्-शनाजू घुटस्तृतीयः) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005135
Book TitleAbhinav Hem Laghu Prakriya Part 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1986
Total Pages256
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy