SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ ८८ स्यादी व: २/१/७७ ★ वृत्ति:- अनेकस्वरस्य धातोरु वर्णस्य स्वरादौ स्यादौ परे वः स्यात् । वस्वौ वस्वः । वस्वाम् वस्चि । (हे वसूः) वृत्त्यर्थ :- અનેક સ્વવાળા ધાતુના ૩ વર્ણના સ્વરાદિ પ્રત્યય પમાં આવતા व् थाय छे. [वस्रः प्रथमा.व. - वसुम् इच्छति वस्यति, वसूयति इति वसू: ] 0 स्वराहि स्याहि प्रत्ययो :औ - वसू + औ = वस्त्र + औ = वस्वौ अस्-वसु + अस्वस्थ्+अस्= वस्वः आम्-वसू + आम् = वस्तू + आम् = वस्वाम् डि= वसू+डि=वस्वम्+इ=वस्वि : [ हे वसू:- संयोधन .. ३५ छे] * अनुवृत्ति (१) येोऽनेकस्वरस्य २ / १/५६ थी अनेकस्वरस्य. (२) धातोरि वर्णो वर्णस्ये युव् स्वरे प्रत्यये २/१/५० थी धातोः उ वर्णस्य स्वरे प्रत्यये. स्यादि भ यु ? 45 विशेष : 0 लुलुवुः ल+ उस् ते एयु यहीं 'उस' त्यहि प्रत्यय छे, स्थाहि नहीं. तेथी लुल्वुः प्रयोग न थाय - इवाद: १/२/२१ थी उन बू प्राप्त छे ---छतां धातोर्णा श्री विन्त ने धातु भानाने उबू नी પ્રાપ્ત થઇ જાત માટે આ સૂત્ર બનાવ્યું. [१५५] - ऋ शरान्त शन ३ : (५८) ऋदुशनस्पुरुद शेोऽनेहससेड १/४/८४ पुरुदशस् ★ सूत्रपृथ :- ऋत् उशनस अनेहस् से डा: ★ वृत्ति ऋदन्तादुशनसादेश्च परस्य सेड स्यात् । पिता । अतिपिता । ॐ वृत्त्यर्थ :- ऋ शरान्त उशनस्, पुरुदशस् अनेह तथा सखी शब्दधी पर ( शेषधुट) सि ने डा थाय छे. पितृ + सि= पितृ+डा ( या सूत्रधी) पित्+आ (डित्यन्त्यस्वरादेः थी ऋ । ५ ) = पिता 0 अतिपितृ + सि= अतिपितृ + डा = अतिपिता પિતાને ઓળંગી જનાર Jain Education International અભિનવ લઘુ પ્રક્રિયા विशेष :- 0 ? यहीं सि ने डा महेश સ્વ કે અન્ય સમ્બન્ધિ તેમાં થાય છે. 0 ? से: भ - उशनस् + औ = उशनसौ 0 ? शेषघुट् भ यु ? सखी+सि (संशोधन)=सखे ( स्वस्य गुण: थी इ नो ए 0 નપુંસકલિંગ ગૌણત્વમાં* अतिपितृ-अतिपितॄणी वगेरे थाय 0 अन्य उदाहरण :- 0 सिनो डा उशनस् + डा= उशन् + आ = उशना શુક્ર पुरुद ं शस्+अ= पुरुद श् + आ =पुरुद शा अनेहस्+डा=अनेह+आ = अनेहा सखि+डा =सख् + आ = सखा મિત્ર च ३।२ : *ચ કાર જેનાથી પર હોય તેનું 'सम्मतिय" पूर्व सूत्रयी अनुवृति पामे प्रेम :यहीं च- अनेहस् थी पर छे, तो पूर्व सूत्रमाथी सखी शब्दनी अनुवृत्ति क्षेत्री [१५६ ] (५८) अ च १/४/३८ 1 - - - For Private & Personal Use Only ि સમય ★ सूत्रपृथ :- अर् ङौ च ★ वृत्ति: ऋतो ङौ घुटि च परे अरू स्यात् । पितरौ पितरः सम्बोधने ह्रस्वस्य गुणः हे पितः । पितरम् पितरौ पित्रा पितृभ्याम् पितृभिः । पित्रे पितृभ्याम् पितृभ्यः । वृत्त्यर्थ :- (हस्व) ऋ असन्त नाभना अन्त्य ऋ । घुट् प्रत्ययो तथा ङि (सप्तभी अ.व.) पर छत अर्थाय छे. ( औ) - पितृ + औ = पितर + औ = पितरौ (जसू ) = पितृ+जस्= पितर + अस्- पितरः : ★ अनुवृत्ति: (१) ऋताडुर् १/४/३७ थी ऋतः (२) तृस्वसृनप्तृनेष्टृत्त्वष्टृक्षतृ होतृ पोतृ प्रशास्त्रो घुट्या विशेष :- 0 ? कर्तॄणि भययु ? (न) कर्तृ + ङि = कर्तृ न्+इ ( अनाम् स्वरे... १/४/६४ थीन् ) को +न्+इदव : १/४ / ८५थीही ) = ि ० ० *अतिपितृ... डैमग्र}ाशपूर्वार्ध - पृ. १०७, *चकारोयस्मात्परस्तत्सजातीयमेव समुच्चिनेति न्याय ६१, १०५. www.jainelibrary.org
SR No.005135
Book TitleAbhinav Hem Laghu Prakriya Part 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1986
Total Pages256
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy