________________
८२
અભિનવ લઘુ પ્રક્રિયા
0 सीलिंग:- सात+सित+सि-स+सिस्त्रीनिंग सा+सि (आप्-स्त्री प्रत्यय) = सा-दीडयाबव्यजनान्त था सि सोय 0 तसादि :- तद् + तस् = त + तसू = ततः तेथी
तद् + दा = त+दा = तदा त्यारे *शषवृत्ति :- त्रिशनित्यमवयनान्त छ. तेना ३५ो :(१) त्रयः त्रि+असूबे+अस् (जस्येदात् ) वय्+अस बयः (२) त्रीन=त्रि+शसू (शसेाऽतासश्च) (3) त्रिभिः - त्रि+भिसु (४, (५) त्रि+भ्यम्-त्रिभ्यः
[१४३] (४६) रेस्रयः १/४:३४ * सूत्रथ :- त्रः त्रयः
* वृत्ति :- आमि बोस्रयः स्यात अनेकवर्ण: सर्वस्य त्रयाणाम् । तत्सम्बन्धिविज्ञानात-पियत्रीणाम(त्रिषु)
प्रवृत्त्यर्थ :- आम् प्रत्यय Ginni त्रि न। त्रय माहेश थाय छ. 'अनेकवर्णः सर्वस्य परिक्षामा भुभय'त्रि' ना त्रयू माहेशयश. तेथी त्रि+आम्=त्र आम् =त्रय+नाम् (स्वापश्च १/४/३२) =त्रया+न.म् (दीर्घानाभ्य १/४/४१) -त्रयाणाम्र वर्णान्नेाण २/3/83) 0 तत् समावि विज्ञानने सीधे प्रियत्रिने या सूत्र न तथा प्रियत्रिणा मा त्रि ना त्रय न थाय - * मनुत्ति - आमा नाम्या 1/४/31 आम्
卐 विश५ :-0 सिसिंगमा त्रिचतु२ (२/१/१ ) સૂત્ર પર સૂત્ર હોવાથી તિરૃ આદેશ જ થાય એટલે આ સૂત્ર ન લાગે. 0 त्रिश गौर नहाय त्यारे सभासमां मासूत्र साणे तेथी परमत्रि+आमू नुपरमत्रयाणाम् ५२ मवा ત્રણ જણાનાં *शेषवृत्ति :- सभी ५.१,मा त्रिषु यशे.
[१४४]
(४७) डतिष्ण: सङख्याया लुप १/४/५४ * सूत्र५५ :- ड तिष् सङख्यायाः लुप् * वृत्ति :- इतिएनान्तानां सङख्यावाचिनां स्व जसू-शसाल पस्यात् कति र कतिभिः कतिभ्यः र कतीनाम् कतिषु । स्वेति किम । प्रियकतयः प्रियकतीन् । एवं यति तति शब्दौ ।
मत्य :- नामने छ। इति પ્રત્યય છે તે, તથા ઇ કારાન્ત કારાન્ત सयावाया नामान लाल जसू-शसू ने।
५ याय छे. (स्व-ते अथ' प्रधान होय al -गो य ५ न थाय). कति-किम् उति-कू+अति (डित्यन्त्य स्वरादे: थी सत्य २१२ सा५ यता (क्) कति + जसू शसू या सूत्रथी जसू-शसू ने। सा५ यश तेथी (१) कति-३ai (२) कति-माने 0 ? 'स्व' म छु ? प्रियकति + जस् = प्रियकते + अस् (जस्येदेोत् १/४/२२ थी ए) = प्रियकतया + असू = प्रियकतय: * २५नुवृत्ति :- अष्ट औजसू-शसे: १/४/५3 था जसु-शसा:
卐विशेष : - 0 नित्य क्यान्त कति શબ્દના રૂપ ત્રણે લિગે સમાન થાય છે. 0 यत्तकिमन्यात् सङव्याया इतिर्वा ७/१/१५ था यति कति तति मां इति प्रत्यय येतो. 0 A4 Bाद। :ष् ॥२॥ ष+जसू शस् ॥ सूत्रथा सो५ यता षषू घुटर तुतीयः २/1/७६ था षड् विरामे वा १/3/५१ था षद 0न् ॥रा. - पञ्चन+जस् / शस् -241 सूत्र था પ્રત્યયને લેપ નનૈ ને ૨/૧ ૯૧ લાગી
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org