SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ २६४ સમાધિ મરણ (१०) ५. 21. व श्री भाशियसा२ सू२ि७ कृत श्या४५३४ चतुरशरणोपगमः आप्तोऽटादशदोषशून्यजिनपश्चाहन् सुदेवो मम, त्यक्तारम्भपरिग्रहः सुविहितो वाचंयमः सद्गुरूः । धर्मः केवलिभाषितो वरदयः कल्याणहेतुः पुनः, अर्हत्-सिद्ध-सुसाधु-धर्म शरणं भूयात् त्रिशुद्धयाभवम् ॥१॥ दुष्कृतगर्दा भूताऽनागतवर्तमान समये यद् दुष्प्रयुक्तैम नेा वाक्कायैः कृतकारितानुमतिमिर्देवादितत्त्वत्रये । संधे प्राणिषु चाप्तवाच्यनुचिंत हिंसादि पापास्पदम् , मोहांधेन मया कृतं तदधुना गर्दानि निदाम्यहम् ॥२॥ सुकृतानुमेदिना अर्हत्-सिद्ध-गणीन्द्र-पाठक-मुनि-श्राद्धा-व्रतिश्रावकायह त्वादिकभावतद्गतगुणान् मार्गानुसारीन गुणान् । श्रीअर्हद्वचनानुसारिसुकृता नुष्ठानसद्दर्शना दीननुमोदयामि सुहितैः योगैः प्रशंसाम्यहम् ॥३॥ क्षमापना संसारेऽत्र मया स्वकर्मवशगा जीवा भ्रमन्तोऽखिलाः, क्षाम्यन्ते क्षमिता क्षमन्तु मयि ते केनाऽपिसाद्ध मम । वैरं नास्ति च मैत्रीताऽऽस्ति सुखदा जीवेषु सर्वे पु मे, यद् दुश्चितितभाषितं च विहितं भिथ्याऽस्तु मे दुष्कृतम् ॥४॥ सद्भावना तच्चायास्यति मे कदा दिनमहं यत् पालयिष्येऽमलं, चारित्रं जिनशासनस्थितमुनेर्मार्गे चरिष्याम्यहम् । मुक्तोजन्मजरादिदुःखनिवहात् संवेग निर्वेदता प्तोक्तासिक्य दयालुताप्रशमतां धर्त्ता भविष्याम्यहम् ॥५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005134
Book TitleSamadhi Maran
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1990
Total Pages366
LanguageGujarati
ClassificationBook_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy