________________
દેવમન્દિરામાં ભાગાસનાનાં શિલ્પ
तत्रापि तेषां कर्तव्या भेदाश्चत्वार एव च । वासुदेवसमा कार्या वासुदेवगणा :
शुभा : ॥
संकर्षणेन सदृशास्तद्गणाश्च तथा प्रद्युम्नेनानिरुद्धेन तद्गणा :
तत्प्रभावा : स्मृता: सर्वे तदायुधधरास्तथा । नीलोत्पलदलश्यामाश्चन्द्रशुभ्रास्तथैव च ॥
तथा मरकताकारा : सिन्दूरसदृशप्रभाः । रूचकस्य तु मानेन वेश्या : कार्यास्तथा स्त्रिय : #
वेश्यानामुद्धतं वेशं कार्यं शृङ्गारसंमतम् । मालव्यामानत : कार्या लज्जावत्य: कुलत्रियः ॥
स्मृता : I
सदृशास्तथा ॥
नात्युन्नतेन
दैत्यदानवयक्षाणां राक्षसानां
वेशेन सालङ्कारास्तथैव च । तथैव न्च ॥
रूपवत्यस्तथा कार्या : पत्न्यो मनुजसत्तम । मातर: स्वेन रूपेण तथा कार्या नराधिप ।
पिशाचानां च पत्न्योऽपि कार्यास्तद्रूपसंयुताः । विभर्तृकास्तु कर्तव्यास्त्रिय :
पलितसंयुताः ॥
सर्वालंकार वर्जिता
: ।
शुवस्त्रपरिधाना : कुब्जा वामनिका, वृद्धा तथा रूपवती भवेत् ॥
Jain Education International
*
*
*
- विष्णुधर्मोत्तर, तृतीय खंड अध्याय ४३, ३ १८-२८
मे ४ अध्यायभां भागण देशविशेष, व्यसन, शयन, यान, वेश, सरिता, सागर, शैक्ष, शिमर, द्वीप, भूमंडल, शंभ, पद्म, निधि, થન્દ્ર, નક્ષત્ર, રાત્રિ ત્યાદિનુ ચિત્રમાં કેમ આલેખન કરવુ એ
८७
For Private & Personal Use Only
www.jainelibrary.org