________________
गजापद ]
[ ६३
छे. आहारनां उदाहरण तरीके मधुराहार, मोढेरकाहार, खेटाहार वगेरे
आपेलां छे."
१ पुगु, पृ. ७१.
तद्यथा
२ क्षेत्राहारस्तु यस्मिन् क्षेत्रे आहारः क्रियते उत्पद्यते व्याख्यायते (?) यदि वा नगरस्य यो देशो धान्येन्धनादिनोपभोग्यः स क्षेत्राहारः, -- मथुरायाः समासन्नो देशः परिभोग्यो मधुराहारो मोढेरकाहारः खेडाहार इत्यादि, सूकृशी, पृ. ३४३; खेत्ताहारो जो जहस नगरस्स आहारो, आहार्यत इत्याहारः, विसभो आहारोत्ति वुच्चति, जहा मधुराहारो खेडाहारो, सुकृचू, पृ. ३७६. सुकृचूमां ' आहार' अने 'विषय' ने पर्याय गण्या छे ए सूचक छे.
गज सुकुमाल
कृष्ण वासुदेवना नाना भाई. तेमनां लग्न द्वारकाना सोमिल नामे एक ब्राह्मणनी पुत्री साथे नक्की थयां हतां, पण गजसुकुमाले तीर्थंकर नेमिनाथनो उपदेश सांभळीने दीक्षा लीधी, अने रात्रे स्मशानमां जई कायोत्सर्ग ध्यानमा रह्या. आ वातनी सोमिल ब्राह्मणने खबर पडतां तेने गजसुकुमाल उपर घणो क्रोध चढ्यो अने रात्रे स्मशानमां जई गजसुकुमालना माथा उपर बळतां लाकडां मूकीने तेणे तेमनो वध कर्यो. ए समये शुक्ल ध्यानमा रहेला गजसुकुमालने केवल ज्ञान थयुं. श्रीकृष्णने आ वातनी खबर पडतां तेमणे सोमिल ब्राह्मणने देहान्त दंड कयों. '
१ अंद पृ. ५- १४; आचू, पूर्व भाग, पृ. ३५५-५६; आम, पृ. ३५६-५९. गजसुकुमाल विशेना प्रासंगिक उल्लेखो माटे जुओ बृकभा, गा. ६१९६ तथा बृकक्षे, भाग ६, पृ. १६३७; व्यम, विभाग ४, पेटा विभाग १, प्र. २८, इत्यादि.
गजानपद
दशार्णपुर पासेना दशार्णकूट पर्वतनुं आ श्रीजुं नाम छे. एक चार व्यां महावीर स्वामी समोसर्या त्यारे इन्द्रे औरावत उपर बेसीने,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org