________________
Jain Education International
ॐ ह्रीं देवाधिदेवाय वीतरागाय नमः
श्री दान- प्रेम-भुवनभानु- जयधोषसूरि-जयसोम विजयेभ्यो नमः
श्रेष्ठा हि स्वचिंता, परिहर परपरिवादम्
१ प्रणम्य अत्र आबालब्रह्मचारिनेमिनाथम् । सुखदौ सद्गुरुचरणकमलौ प्रणमामि ।।
२ स्वाध्यायसमाधिहेतवे, प्रस्तुता चिंतनिका । शासनाराधनासारं, प्रकाश्यते संक्षेपेण ।
३ शुभाशुभकर्मोदये, साक्षीभावेन स्थातव्यम् । आत्मसमाधिना खलु, कर्मनिजरा कर्तव्यम् ||
४
६
त्याज्य ममतां सर्वपुद्गलानां भव वैरागी । जडजीवेषु रागरोषो त्यक्त्वा, सर्वान् क्षमस्व ||
कदापि वनष्टेन, नाऽस्ति विनाशो स्वात्मनः । देहदुक्खं तु महाफलं स्मार स्मार स्मर्तव्यम् ।।
,
आत्मभावेन गर्हां कृत्वा वैभाविकदशानाम् । इच्छामि चतुर्शरणं, सुकृतानुमोदनाभ्याम् ।।
७ स्तुतिनिन्दाप्रकर्तुषु, स्थितो ध्रुवं साम्येनऽहम् | जीवप्रवृतयः कर्मशक्त्या तत्र किं कर्तव्यम् ।।
ረ स्मरामि शुध्धचैतन्यं, चिन्तयामि निरंजनम् । जन्ममृत्युजरातीतं तु आत्मानं विचक्षणम् ।
९ शिवमऽस्तु सर्वमित्राणां, विशेषतः शत्रुणाम् । समस्तजीवानां श्रेयोऽस्तु, इति मम भावना ।।
प्रेरका : ज्ञानदाताराः एवं ज्ञानपाठिनः ज्ञानोपासकाः सर्वश्रमणाः
For Private & Personal Use Only
www.jainelibrary.org