SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ खामो प्रद्वाश, सो. ६१-६७ ८३७ ही ८३८ धृति पत्ताणं भणडा लमदीणं 9. परमोडिजिणाणं 心 去 बीजबुजणं सब्धा राणार्व 6 ॐ नमो ॐ नमो " h 社 Jala क्रा चय E अष्टुंगमहान अनंतोहिजिणाप आगासगाम पदैर्यलयं ਜਸੀ तँ नमो सम्बोहिजिणाणं Str जिणाणं, € 링 नमो सभिन्न सोया नमो लक्ष्मी नमो 湯 इति हसमणाणं सपुष्वणं पन्हस प्रवीण बुद्धि एवं चत्वारि यन्त्राणि चतसृषु पूर्वादिदिक्षु ध्येयानि ॥ स्वाहा UT ता - हे. मध्ये यन्त्रमिदम्, पृ. ३०६/ पूर्वाशाभिमुखः पूर्वम् अधिकृत्याऽऽदिमण्डलम् । एकादश शतान्यष्टाक्षरं मन्त्रं जपेत् ततः ટીકાર્ય :- छ जुगावाणा खेड यंत्रमां 'अप्रतिचक्रे फट्,' जे छ अक्षरमांथी खेड रोड अक्षर हरे भूणामां भूस्वा, जहार 'अप्रतिचक्रे ! स्वाहा' अवणी रीते मेथी खेड खेड अक्षर हरेड जूसा पासे स्थापवो. पछी ॐ नमो जिणाणं " ओं नमो ओहिजिणाणं, ओं नमो परमोहि जिणाणं, ॐ नमो सव्वोसहि-जिणाणं, आँ नमो अणंतोहिजिणाणं, औं नमो कुठुबुद्धीणं, ओं नमो बीजबुद्धीणं, ओं नमो पदानुसारीणं, औं नमो संभिन्नसोआणं, आँ नमो उज्जुमदीणं, ओं नमो विउलमदीणं, ॐ नमो दसपुव्वीणं, ॐ नमो चउदसपुव्वीणं, नमो अगमहानिमित्त कुसलाणं, ओं नमो विउव्वणइड्डिपत्ताणं, ओ नमो विज्जाहराण ! ॐ नमो चारणाणं, ओं नमो पण्णासमणाणं, ॐ नमो आगासगामीणं, औँ ज्सौं श्री ही धृति कीर्ति बुद्धि लक्ष्मी स्वाहा । આ પદોથી પાછલું વલય પૂરવું. પછી પરમેષ્ઠિ મહામંત્રના પાંચ પદોને પાંચ આંગળીમાં સ્થાપન કરવા વડે सली राय छे. औं नमो अरिहंताणं ह्रीँ स्वाहा अंगूठे ओं नमो सिद्धाणं ह्रीँ स्वाहा तनी खांगजी विषे, मोरया हैं स्वाहा मध्यमा मांगणी विषे, ओं नमो उवज्झायाणं हैं स्वाहा अनामिका सांगणी विषे ने नमो लोए सव्वसाहूणं हूँ स्वाहा निष्ठा सांगणीने विषे स्थापन पुरीने यंत्रना मध्यमां जिन्दु-सहित * કારને સ્થાપન ક૨વો. એમ ત્રણ વખત આંગળીઓમાં સ્થાપન કરી પછી તે યંત્રને મસ્તક ઉપર પૂર્વ, દક્ષિણ, पश्चिम ने उत्तर हिशाना लागमां स्थापन उरी ४५ रे - चिंतववो ॥ ६४-६५ ॥ तथा -- अष्टपत्रेऽम्बुजे ध्यायेद्, आत्मानं दीप्ततेजसम् 1 प्रणवाद्यस्य मन्त्रस्य, वर्णान् पत्रेषु च क्रमात् ॥ ६६ ॥ ४ ॥ ६७ ॥ ૫૧૩ मो
SR No.005118
Book TitleYogshastra
Original Sutra AuthorHemchandracharya
AuthorHemsagarsuri, Munichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year
Total Pages618
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy