SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ મૂળ १. माहणकुलसंभूओ आसि विप्पो महायसो । जायाई जमजणंमि जयघोसे त्ति नामओ ॥ २. इंदियग्गामनिग्गाही मग्गगामी महामणी । गामागा पत्ते वाणारसिं पुरिं ॥ ३. वाणारसीए बहिया पंचविसइमं अज्झयणं : पयीसभुं अध्ययन जन्नइज्जं : यज्ञीय उज्जाणंमि मणोरमे । फासु सेज्जा तत्थ वासमुवागए || ४. अह तेणेव कालेणं पुरीए तत्थ माहणे । विजयघोसे त्ति नामेण जणं जयइ वेयवी ॥ ५. अह से तत्थ अणगारो मासक्खमणपारणे । विजयघोसस्स जण्णमि भिक्खमट्ठा उट्ठिए ॥ Jain Education International ६. समुवट्ठियं तहिं संतं जायगो पडिसेह । नहु दाहामि ते भिक्ख भिक्खू ! जायाहि अन्नओ || સંસ્કૃત છાયા माहनकुलसंभूतः आसीद् विप्रो महायशाः । यायायी यमयज्ञे जयघोष इति नामतः । इन्द्रियग्रामनिग्राही मार्गगामी महामुनिः । ग्रामानुग्रामं रीयमाणः प्राप्तो वाराणसीं पुरीम् ।। वाराणस्या बहिः उद्याने मनोरमे । प्रासु शय्यासंस्ता तत्र वासमुपागतः । । अथ तस्मिन्नेव काले पुर्यां तत्र माहनः । विजयघोष इति नाम्ना यज्ञं यजति वेदवित् ।। अथ स तत्रानगारः मासक्षपणपारणे । विजयघोषस्य यज्ञे भिक्षार्थमुपस्थितः । । समुपस्थितं तत्र सन्तं याजकः प्रतिषेधयति । न खलु दास्यामि तुभ्यं भिक्षां भिक्षो ! याचस्वान्यतः । । ગુજરાતી અનુવાદ ૧. બ્રાહ્મણ કુળમાં ઉત્પન્ન થયેલ એક મહાન યશસ્વી વિપ્ર हतो. ते यष्ठनशील र हतो, यमयज्ञ (कव-संहार यज्ञ) मां भग्न हतो. तेनुं नाम हतुं ४यघोष. २. ते (अहिंसा-धर्ममां प्रतिबुद्ध थर्धने) ईन्द्रिय-समूहनो નિગ્રહ કરનારો માર્ગગામી' મહામુનિ બની ગયો. એક ગામથી બીજે ગામ ફરતો ફરતો તે વારાણસી નગરી पहग्यो. ૩. વારાણસીની બહાર મનોરમ્ય ઉદ્યાનમાં પ્રાસુક શય્યા અને પાથરણું લઈ તે ત્યાં રહ્યો. ૪. તે જ સમયે તે નગરીમાં વેદોને જાણનારો વિજયઘોષ નામે બ્રાહ્મણ યજ્ઞપ કરી રહ્યો હતો. ૫. તે જયઘોષ મુનિ એક માસની તપસ્યાનું પારણું કરવા માટે વિજયઘોષના યજ્ઞમાં ભિક્ષા લેવા માટે જઈ पोंग्या. ૬. યજ્ઞકર્તાએ ત્યાં આવી પહોંચેલા મુનિને નિષેધની भाषायां प्रधुं - 'हे भिक्षु ! तमने भिक्षा नहीं आएं. ક્યાંક બીજે યાચના કરો.' For Private & Personal Use Only www.jainelibrary.org
SR No.005116
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 02 Uttarajjhayanani Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2002
Total Pages532
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Agam, Canon, & agam_uttaradhyayan
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy