SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ઉત્તરાયણાણિ ૫૯૨ अध्ययन-२४ : यो २०-२७ २२.सत्या, भृषा, सत्याभूषा भने योथा असत्यामृषा मारीते वयन-गुमिना यार ४१२ . २२. सच्चा तहेव मोसा य सच्चामोसा तहेव य। चउत्थी असच्चमोसा वइगुत्ती चउव्विहा ॥ सत्या तथैव मृषा च सत्यामृषा तथैव च। चतुर्थ्यसत्यामृषा वचोगुप्तिश्चतुर्विधा ।। २३. संरंभसमारंभे आरंभे य तहेव य। वयं पवत्तमाणं तु नियत्तेज्ज जयं जई॥ संरम्भसमारम्भे आरम्भे च तथैव च। वचः प्रवर्तमानं तु निवर्तयेद् यतं यतिः ।। ૨૩.યતિ સંરંભ, સમારંભ અને આરંભમાં પ્રવર્તમાન વચનનું સંયમપૂર્વક નિવર્તન કરે. २४.3भारसेवामासपामां, सुपामां, संधन-प्रबंधन કરવામાં અને ઈન્દ્રિયોના વ્યાપારમાં २४.ठाणे निसीयणे चेव तहेव य तुयट्टणे। उल्लंघणपल्लंघणे इंदियाण य जुंजणे ॥ स्थाने निषदने चैव तथैव च त्वग्वर्तने। उल्लङ्घनप्रलङ्घने इन्द्रियाणां च योजने।। ૨૫.સંરંભ, રામારંભ અને આરંભમાં પ્રવર્તમાન કાયાનું યતિ સંયમપૂર્વક નિવર્તન કરે ૧૨ २५. संरंभसमारंभे आरंभम्मि तहेव य। कायं पवत्तमाणं तु नियत्तेज्ज जयं जई॥ संरम्भसमारम्भे आरम्भे तथैव च । कायं प्रवर्तमानं तु निवर्तयेद् यतं यतिः ।। २६. एयाओ पंच समिईओ चरणस्स य पवत्तणे। गुत्ती नियत्तणे वुत्ता असुभत्थेसु सव्वसो॥ एताः पंच समितयः चरणस्य च प्रवर्तने। गुप्तयो निवर्तने उक्ताः अशुभार्थेभ्य: सर्वशः ।। ૨૬.આ પાંચ સમિતિઓ ચારિત્રની પ્રવૃત્તિને માટે છે અને ત્રણ ગુપ્તિઓ સર્વ અશુભ વિષયોમાંથી નિવૃત્ત થવા भाटे छे. ૨૭.જે પંડિત મુનિ આ પ્રવચન-માતાઓનું સમ્યફ આચરણ કરે છે, તે શીધ્ર જ ભવ-પરંપરાથી મુક્ત થઈ જાય છે. २७. एया पवयणमाया जे सम्मं आयरे मुणी। से खिप्पं सव्वसंसारा विप्पमुच्चई पंडिए॥ एताः प्रवचनमातृः यः सम्यगाचरेन्मुनिः। स क्षिप्रं सर्वसंसारात् विप्रमुच्यते पण्डितः ।। -त्ति बेमि। -इति ब्रवीमि। -२मा ९९ ७. For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.005116
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 02 Uttarajjhayanani Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2002
Total Pages532
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Agam, Canon, & agam_uttaradhyayan
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy