SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ મૂળ चउविंसइमं अज्झयणं : योवीसभुं अध्ययन पवयण - माया : प्रवयन-भाता १. अट्ठ पवयणमायाओ समिई गुत्ती तहेव य । पंचेवय समिईओ ओ गुत्तीओ आहिया ॥ २. इरियाभासेसणादाणे उच्चारे समिई इय । मणगुत्ती वयगुत्ती कायगुत्तीय अट्टमा ॥ ३. एयाओ अट्ठ समिईओ समासेण वियाहिया । दुवालसंग जिणक्खायं मायं जत्थ उ पवयणं ॥ ४. आलंबणेण कालेण मग्गेण जयणाइ य । चउकारणपरिसुद्धं संजए इरियं रिए ॥ ५. तत्थ आलंबणं नाणं दंसणं चरणं तहा । काय दिवसे वृत्ते मग्गे उप्पहवज्जिए || Jain Education International ६. दव्वओ खेत्तओ चेव कालओ भावओ तहा । जयणा चउव्विहा वृत्ता तं मे कित्तयओ सुण ॥ સંસ્કૃત છાયા अष्टौ प्रवचनमातरः समितयो गुप्तयस्तथैव च । पंचैव य समितयः तिस्रो गुप्तय आख्याताः । ईर्याभाषैषणादाने उच्चारे समितिरिति । मनोगुप्तिर्वचोगुप्तिः तश्चाष्टमी ।। एता अष्टौ समितयः समासेन व्याख्याताः । द्वादशाङ्गं जिनाख्यातं मातं यत्र तु प्रवचनम् ।। आलम्बनेन कालेन मार्गेण यतनया च । चतुष्कारण परिशुद्धां संयत ईय रीयेत ।। तत्रालम्बनं ज्ञानं दर्शनं चरणं तथा । कालश्च दिवस उक्तः मार्ग उत्पथवर्जितः ।। द्रव्यत: क्षेत्रतश्चैव कालतो भावतस्तथा यतना चतुर्विधा उक्ता तां मे कीर्तयतः श्रृणु ।। ગુજરાતી અનુવાદ १. आठप्रवयन-भाताखो' छे–समितियो भने गुभिमो સમિતિઓ પાંચ અને ગુપ્તિઓ ત્રણ કહેવાઈ છે. २. र्या समिति, भाषा समिति, भेषला समिति, आधान-समिति, उय्यार-समिति, मनो-गुप्ति, वयनगुप्ति जने खामी अय-गुमि छे. ૩. આ આઠેય સમિતિઓ સંક્ષેપમાં કહેવામાં આવી છે. તેમનામાં જિન-ભાષિત દ્વાદશાંગ રૂપ પ્રવચન સમાયેલ छे. उ ४. संयमी भुनि आसंजन, अण, मार्ग भने यतना-आ यार असो वडे परिशुद्ध र्या (गति) थी याते. ૫. તેમાં ઈર્યાનું આલંબન જ્ઞાન, દર્શન અને ચારિત્ર છે. તેમનો કાળ દિવસ છે અને ઉન્માર્ગનો ત્યાગ કરવો તે તેમનો માર્ગ છે. ૬. દ્રવ્ય, ક્ષેત્ર, કાળ અને ભાવ વડે યતના ચાર પ્રકારની उहेवामां खावी छे. खाम हुंडडी रह्यो छं, सांभणो. For Private & Personal Use Only www.jainelibrary.org
SR No.005116
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 02 Uttarajjhayanani Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2002
Total Pages532
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Agam, Canon, & agam_uttaradhyayan
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy