SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ ઉત્તરયણાણિ પરિશિષ્ટ ૧: પદનુક્રમ भूयाणं दीसई वही भेओ होइ आहिओ भेत्तूणं कम्मकंचुयं भेयं देहस्स कंखए भेया अटुवीस भेया छत्तीसमाहिया भोइत्ता समणमाहणे भोए चयसि पत्थिवा भोगकालम्मि संजया! भोगा इमे संगकरा हवंति भोगामिसदोसविसण्णे भोगी भमइ संसारे भोगे भुंजाहि संजया! भोगे भोच्चा वमित्ता य भोच्चाण भोए सह इत्थियाहिं भोच्चा पेच्चा सुहं सुवइ भोच्चा माणुस्सए भोए भो भिक्खू सव्वकामियं भोमिज्जवाणमंतर भोमेज्जाणं जहन्नेणं भोयणे परिणिट्ठिए भोयावेउं बहुं जणं उ५-८ मच्चुणाम्भाहओ लोगो १४-२३ मन्नंता अपुणच्चवं 38-१४८ मच्चू नरं नेइ हु अंतकाले १३-२२ ममं भयाहि सुयणू ! ८-२२ मच्छा जहा कामगुणे पहाय १४-3५ ममत्तं छिन्दई ताहे 4-39 मच्छा य कच्छभा य 38-१७२ ममत्तबंधं च महब्भयावह 38-१८७ मच्छियपत्ता तणुयरी उ8-५८ मम रोयई पव्वज्जा हुदुक्खं उ8-99 मच्छिया मसगा तहा 38-१४६ मम लाभे त्ति पेहाए ८-3८ मच्छे जहा आमिसभोगगिद्धे 3२-६३ मम हत्थज्जमागया ५-५१ मच्छो वा अवसो अहं १९-६४ मयं नाणुव्वयंति य २०-८ मज्झिमा उज्जुपन्ना य २३-36 मयलक्खेण चिट्ठई १३-२७ मज्झिमाउवरिमा तहा 3६-२१४ मयेसु बंभगुत्तीसु ८-५ मज्झिमामज्झिमा चेव उ६-२१४ मरगयमसारगल्ले २५-3८ मज्झिमाहेट्ठिमा तहा 38-२१3 मरणं असई भवे २०-११ मझे चिट्ठसि गोयमा ! २3-3५ मरणं पि सपुण्णाणं १४-४४ मणइच्छियचित्तत्थो 30-११ मरणतंमि सोयई १४-८ मणं पवत्तमाणं तु २४-२१ मरणम्मि विराहिया होंति १७-3 मणं पि न पओसए २-११, २६ मरिहिति ते वराया 3-१८ मणगुत्तयाए णं भंते ! जीवे.....२८ सू. ५४ मरिहिसि रायं ! जया तया वा २५-८ मणगुत्ती चउविहा २४-२० मरुम्मि वइरवालुए 3६-२०४ मणगुत्ती वयगुत्ती २४-२ मल्लधूवेण वासियं 38-२.१८ मणगुत्तो वयगुत्तो १२-3; २.२-४७ मसंखभागा जहन्त्रेण नीलठिई २-३० मणनाणं च केवलं २ ८-४; 33-४ मसंखभागं जहनिया होइ २२-१७ मणपरिणामे य कए २२-२१. महंतमोहं कसिणं भयावह मणपल्हायजणणि १६-२ महज्जुई पंचवयाई पालिया १८-७ मणप्पदोसो न मे अस्थि कोइ १२-३२ महत्थऽत्थ विणिच्छओ २०-२८ मणवयकायसुसंवुडे स भिक्खू १५-१२ महत्थरूवा वयणप्पभूया १४-४५ मणसमाहारणयाए णं भंते !....२९ स०५७ महण्यसाया इसिणो हवंति १८-४६ मणसा कायवक्केणं ६-११, २५-१५ महब्भयाओ भीमाओ १५-८ मणसा वयसा कायसा चेव ८-१० महया संवेगनिव्वेयं २०-२२. मणसा वि न पत्थए उप-४, १७, १८ महाउदगवेगस्स 3६-२.६४ मणस्स भावं गहणं वयंति 3२-८७.८८ महाउदग वेगेणं ८-७ मणिरयणकुट्टिमतले १८-४ महाजंतेसु उच्छू वा ४-१२ मणुया दुविहभेया उ 38-१८५ महाजयं जयई जन्नसिटुं २२-१५ मणुया देवा य आहिया उ६-१५५ महाजसो एस महाणुभागो २०-५१ मणुस्साउ तहेव य 33-१२ महादवग्गिसंकासे २3-4६ मणोगयं वक्तगयं १-४३ महानागो व्व कंचुयं 34-१ मणोरमे कामगुणे पहाय १४-४० महानियंठाण वए पहेणं २०-५० मणोरुई चिट्ठइ कम्मसंपया १-४७ महानियंठिज्जिमिणं महासुर्य २५-२ मणो साहसिओ भीमो २३-५८ महापउमे तवं चरे २४-५ मणोसिला सासगंजणपवाले उ६-१४ महापभावस्स महाजसस्स २४-४ मणोहरं चित्तहरं 34-४ महाबलो रायरिसी २३-८७ मण्डिकुच्छिसि चेइए २०-२ महामुणी महापइन्ने महाजसे २.3-६२ मत्तं च गंधहत्थि २२-१० महामेहप्पसूयाओ १८-38 मद्दवयाए णं भंत!.... २८.५० महारंभपरिग्गह 3-१४ २२-30 १८-८६ १८-८८ १३-१४ १-२७ १४-४५ १८-१४ २७-६ 3१-१० 38-७५ ५-3 ५-१८ ७-८ 38-२५६ 38-२६१ १४-४० १८-५०. ३५-४ ३४-४२ ३४-४३ ૨ ૧-૧૬ १-४७ २३-८८ ૧૩-૧૨ १२-39 १८-७२ ૧૮-૧૮ २३-६६ ૨૩-૬૫ ૧૯-૫૩ ૧૨-૨ १२-२३ १८-५० १५-८६ २०-५१ २०-43 १८-४१ १८-८७ १८-५० २०-43 २३-५१ मए उ मंदपुण्णेणं मए नायमणायं वा मए सोढाओ भीमाओ मए सोढाणि भीमाणि मंतं मूलं विविहं वेज्जचिंतं मंतमूलविसारया मंताजोगं काउं मंदा निरयं गच्छति मंदा य फासा बहुलोहणिज्जा मंसट्ठा भक्खियव्वए मागं कुसीलाण जहाय सव्वं मागं च पडिवज्जई मग्गं बुद्धेहि देसियं मागं विराहेत्तु जिणुत्तमाणं मागगामी महामुणो भग्गे उप्पहवज्जिए मग्गेण जयणाइ य मग्गे तत्थ सुहावहे मग्गे य इइ के वुत्ते? मघवं नाम महाजसो Jain Education International For Private & Personal Use Only www.jainelibrary.org|
SR No.005116
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 02 Uttarajjhayanani Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2002
Total Pages532
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Agam, Canon, & agam_uttaradhyayan
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy