SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ લેશ્યા-અધ્યયન લેશ્યાની વિશેષ જાણકારી માટે દષ્ટવ્ય – પ્રજ્ઞાપના, પદ ૧૭. શ્રી ભિક્ષુ આગમ વિષય કોશ પૃષ્ઠ ૫૫૫-૫૬૪. વિશેષ જાણકારી માટે પ્રજ્ઞાપનાના મૂળપાઠનો કેટલોક અંશ તથા તે પરની વૃત્તિ અહીં ઉદ્ધૃત કરવામાં આવે છે लेस्सा-पद ૮૭૭ १४७. कति णं भंते ! लेस्साओ पण्णत्ताओ ? गोयमा । छल्लेसाओ पण्णत्ताओ, तं जहा - कण्हलेस्सा जाव सुक्कलेस्सा। परिणमणभाव-पदं १४८. सेणूणं भंते ! कण्हलेस्सा नीललेस्सं पप्प तारूवत्ताए तावण्णत्ताए तागंधत्ताए तारसत्ताए ताफासत्ताए भुज्जो - भुज्जो परिणमति ? इतो आढत्तं जहा चउत्थुद्देसए तहा भाणियव्वं जाव वेरुलियमणिदिट्टंतो त्ति । अध्ययन- ३४ : टिप्पा २३ १४९. से णूणं भंते ! कण्हलेस्सा णीललेस्सं पप्प णो तारूवत्ताए णो तावण्णत्ताए णो तागंधत्ताए णो तारसत्ताए णो ताफासत्ताए भुज्जो - भुज्जो परिणमति ? हंता गोयमा ! कण्हलेस्सा णीललेस्सं पप्प णो तारूवत्ताए णो तावण्णत्ता गो तागंधत्ताए णो तारसत्ताए णो ताफासत्ताए भुज्जो - भुज्जो परिणमति ॥ १५०. से केणट्टेणं भंते ! एवं वुच्चति - कण्हलेस्सा नीललेस्सं पप्प णो तारूवत्ताए जाव भुज्जो - भुज्जो परिणमति ? गोयमा ! आगारभावमाताए वा से सिया पलिभागभावमाताए वा से सिया कण्हलेस्सा णं सा णो खलु सा णीललेसा, तत्थ गता उसक्कति । से तेणट्टेणं गोयमा ! एवं वुच्चति - कण्हलेस्सा णीललेस्सं पप्प णो तारूवत्ताए जाव भुज्जो - भुज्जो परिणमति ॥ १५१. से णूणं भंते ! णीललेस्सा काउलेस्सं पप्प णो तारूवत्ताए जाव भुज्जो - भुज्जो परिणमति ? हंता गोयमा ! णीललेस्सा काउलेस्सं पप्प णो तारूवत्ताए जाव भुज्जो - भुज्जो परिणमति ॥ १५२. से केणट्टेणं भंते! एवं वुच्चइ - णीललेस्सा काउलेस्सं पप्प णो तारूवत्ताए जाव भुज्जो - भुज्जो परिणमति ? गोयमा ! आगारभावमाताए वा से सिया पलिभागभावमाताए वा सिया णीललेस्सा णं सा, णो खलु सा काउलेस्सा, तत्थ गता उस्सक्कति 'वा ओसक्कति वा' से तेणद्वेणं गोयमा । एवं वुच्चइ - णीललेस्सा काउलेस्सं पप्प णो तारूवत्ताए जाव भुज्जो - जो परिणमति ॥ १५३. एवं काउलेस्सा तेउलेस्सं पप्प, तेउलेस्सा पम्हलेस्सं पप्प, पम्हलेस्सा सुक्कलेस्सं पप्प ।। १५४. से णूणं भंते ! सुक्कलेस्सा पम्हलेस्सं पप्प णो तारूवत्ता जाव भुज्जो - भुज्जो परिणमति ? हंता गोयमा ! सुक्कलेस्सा पम्हलेस्सं पप्प णो तारूवत्ताए जाव भुज्जो - भुज्जो परिणमति ॥ १५५. से केणणं भंते! एवं वुच्चति - सुक्कलेस्सा जाव णो परिणमति ? गोयमा ! आगारभावमाताए वा जाव सुक्कलेस्सा णं सा णो खलु पम्हलेस्सा, तत्थ गता ओसक्कति, से तेणद्वेणं गायमा ! एवं वुच्चइ जाव णो परिणमति ॥ पण्णवणा वृत्ति, पत्र ३७१, ३७२ देवनैरयिका हि पूर्वगतचरमान्तर्मुहूर्त्तादारभ्य यावत् परभवगतमाद्यमन्तर्मुहूर्त्तं तावदवस्थितलेश्याकाः ततोऽमीषां कृष्णादिलेश्याद्रव्याणां परस्परसम्पर्केऽपि न परिणम्यपरिणामकभावो घटते ततः सम्यगधिगमाय प्रश्नयति Jain Education International से नूणं भंते ! इत्यादि, शब्दोऽथशब्दार्थः, स च प्रश्ने, अथ नूनं निश्चितं भदन्त ! कृष्णलेश्या -कृष्णलेश्याद्रव्याणि नीललेश्या - नीललेश्याद्रव्याणि प्राप्य प्राप्तिरिह प्रत्यासन्नत्वमात्रं गृह्यते न तु परिणम्यपरिणामकभावेनान्योऽन्यसंश्लेषः, तद्रूपतया - त - तदेव - नीललेश्याद्रव्यगतं रूपं स्वभावो यस्य कृष्णलेश्यास्वरूपस्य तत्तद्रूपं तद्भावस्तद्रूपता तया, एतदेवव्याचष्टेन तद्वर्णतया न तद्गन्धतया न तद्रसतया न तत्स्पर्शतया भूयो भूयः परिणमते । For Private & Personal Use Only www.jainelibrary.org
SR No.005116
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 02 Uttarajjhayanani Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2002
Total Pages532
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Agam, Canon, & agam_uttaradhyayan
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy