SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ ઉત્તરજ્જયણાણિ ५४. जा तेऊए ठिई खलु सा उक्को सा समयमब्भहिया । जत्रेणं पम्हाए दस उ मुहुत्तहियाई च उक्कोसा ॥ ५५. जा पम्हाए ठिई खलु उसासा उ समयममहिया । जहनेणं सुक्काए तेत्तीसमुहुत्तमब्भहिया || ५६. किण्हा नीला काऊ तिन्नि वि एयाओ अहम्मलेसाओ । एयाहि तिहि वि जीवो दुई ववज्जई बहुसो ॥ ५७. तेऊ पम्हा सुक्का तिन्नि वि एयाओ धम्मलेसाओ । याहि तिहि वि जीवो सुग्गई उववज्जई बहुसो ॥ ५८. लेसाहिं सव्वाहिं उ पढमे समयम्मि परिणयाहिंतु । न वि कस्सवि उववाओ परे भवे अस्थि जीवस्स ॥ ५९. लेसाहिं सव्वाहिं चरमे समयम्मि परिणयाहिं तु । न वि कस्सवि उववाओ परे भवे अस्थि जीवस्स ॥ ६०. अंतमुहुत्तम्मि गए अंतमुत्तम्म सेस चेव । साहिं परिणयाहिं जीवा गच्छंति परलोयं ॥ ६१. तम्हा एयाण लेसाणं अभागे वियाणिया । अप्पसत्थाओ वज्जित्ता पसत्थाओ अहिट्टेज्जासि ॥ -त्ति बेमि । Jain Education International ८७२ या तैजस्याः स्थितिः खलु उत्कृष्ट सा तु समयाभ्यधिका । जघन्येन पद्मायाः दश तु मुहूर्त्ताधिकानि चोत्कृष्टा ॥ या पद्मायाः स्थितिः खलु उत्कृष्टा सा तु समयाभ्यधिका । जघन्येन शुक्लाया: त्रयस्त्रिंशत् मुहूर्त्ताभ्यधिका ॥ कृष्णा नीला कापोता: तिस्रोऽप्येता अधर्मलेश्या: । एताभिस्तिसृभिरपि जीवो दुर्गतिमुपपद्यते बहुशः ॥ तैजसी पद्मा शुक्ला तिस्रोऽप्येता धर्मलेश्याः । एताभिस्तिसृभिरपि जीवः सुगतिमुपपद्यते बहुश: ।। श्याभिः सर्वाभिः प्रथमे समये परिणताभिस्तु । नापि कस्याप्युपपादः परे भवेऽस्ति जीवस्य ॥ लेश्याभिः सर्वाभिः चरमे समये परिणताभिस्तु । नापि कस्याप्युपपादः परे भवेऽस्ति जीवस्य ॥ अन्तर्मुहूर्ते ग अन्तर्मुहूर्ते शेषके चैव । लेश्याभिः परिणताभिः जीवा गच्छन्ति परलोकम् ॥ तस्मादेतासां लेश्यानां अनुभागान् विज्ञाय । अप्रशस्ता वर्जयित्वा प्रशस्ता अधितिष्ठेत् ॥ - इति ब्रवीमि । अध्ययन- ३४ : सोड ५३-६० ૫૪ જે તેજોલેશ્યાની સ્થિતિ છે, તેમાં એક સમય ઉમેરવાથી તે પદ્મલેશ્યાની જઘન્ય સ્થિતિ બને છે અને તેની ઉત્કૃષ્ટ સ્થિતિ અંતર્મુહૂર્ત અધિક દસ સાગરની હોય છે. ૫૫.જે પદ્મલેશ્યાની ઉત્કૃષ્ટ સ્થિતિ છે, તેમાં એક સમય ઉમેરવાથી તે શુક્લ લેશ્યાની જધન્ય સ્થિતિ બને છે અને તેની ઉત્કૃષ્ટ સ્થિતિ અંતર્મુહૂર્ત અધિક તેત્રીસ સાગરની હોય છે. ६. कृष्ण ,નીલ અને કાપોત ~~ આ ત્રણે અધર્મ-લેશ્યાઓ छे. या त्रये वडे व प्रायः दुर्गतिने पाये छे. ५७. तेवस, पद्म भने छे. खा गये वडे शुडस - - खा ये धर्म-वेश्याओ व प्रायः सुगतिने पाये छे. ૫૮.પહેલા સમયમાં પરિણત બધી લેશ્યાઓમાં કોઈ પણ જીવ બીજા ભવમાં ઉત્પન્ન થતો નથી. ૫૯.અંતિમ સમયમાં પરિણત બધી લેશ્યાઓમાં કોઈ પણ જીવ બીજા ભવમાં ઉત્પન્ન થતો નથી. ૬૦.લેશ્યાઓની પરિણતિ થતાં અંતર્મુહૂર્ત વીતી જાય છે, અંતર્મુહૂર્ત બાકી રહે છે, તે કાળે જીવ પરલોકમાં જાય छे. २ ૬૧.એટલા માટે આ લેશ્યાઓના અનુભાગોને જાણીને મુનિ અપ્રશસ્ત લેશ્યાઓનું વર્જન કરે અને પ્રશસ્ત લેશ્યાઓનો સ્વીકાર કરે. For Private & Personal Use Only - जाम हुं हुं छ. www.jainelibrary.org
SR No.005116
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 02 Uttarajjhayanani Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2002
Total Pages532
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Agam, Canon, & agam_uttaradhyayan
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy