SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ ઉત્તરઝયણાણિ ८६६ अध्ययन-3४ : 9415 9-१४ ७. तेवेश्यानो गुस, धातु-२, नवोहित सूर्य, પોપટની ચાંચ, દીવાની ઝાળ જેવો હોય છે. हिंगुलुयधाउसंकासा तरुणाइच्चसन्निभा। सुयतुंडपईवनिभा तेउलेसा उवण्णओ॥ हिंगुलुकधातुसंकाशा तरुणादित्यसन्निभा। शुकतुण्डप्रदीपनिभा तेजोलेश्या तु वर्णतः ॥ ८. ५ वेश्यानोवा भिन्न-४२तास, भिन्न-६१६२, शए। અને બીજકના પુષ્પ જેવો હોય છે. हरियालभेयसंकासा हलिद्दाभेयसंनिभा। सणासणकुसुमनिभा पम्हलेसा उवण्णओ॥ हरितालभेदसंकाशा हरिद्राभेदसन्निभा। सणासनकुसुमनिभा पद्मलेश्या तु वर्णतः ॥ ८. शुभल सेश्यानोवाशिंज, संभल, -पुष्प, 4 પ્રવાહ, ચાંદી કે મુક્તાહાર જેવો હોય છે. संखंककुंदसंकासा खीरपूरसमप्पभा। रययहारसंकासा सुक्कलेसा उ वण्णओ॥ शङ्खाङ्ककुन्दसंकाशा क्षीरपूरसमप्रभा। रजतहारसंकाशा शुक्ललेश्या तु वर्णतः ॥ १०. जह कडुयतुंबगरसो यथा कटुकतुम्बकरस: निंबरसो कडुयरोहिणिरसो निम्बरस: कट्करोहिणीरसो वा। वा। इतोऽप्यनन्तगुणः एत्तो वि अणंतगुणो रसस्तु कृष्णाया ज्ञातव्यः ॥ रसो उ किण्हाए नायव्वो॥ ૧૦.કડવા તુંબડા, લીમડા કે કડવી રોહિણીનો રસ જેવો કડવો હોય છે, તેનાથી પણ અનંત ગણો કડવો રસ કૃષ્ણ લેશ્યાનો હોય છે. ११. जह तिगडुयस्स य रसो यथा त्रिकटुकस्य च रसः तिक्खो जह हत्थिपिप्पलीए तीक्ष्णः यथा हस्तिपिप्पल्या वा। वा। इतोऽप्यनन्तगुणः एत्तो वि अणंतगुणो रसस्तु नीलाय ज्ञातव्यः॥ रसो उनीलाए नायव्वो॥ ११.नि -सू, पी५२ भने जी भरथी तथा पीपलनो २४वो तीनो होय छ, तेनां तां પણ અનંતગણો તીખો રસ નીલ વેશ્યાનો હોય છે. १२. जह तरुणअंबगरसो यथा तरुणाम्रकरस: तुवरक विदुस्स वावि तुवरकपित्थस्य वापि यादृशः । जारिसओ। इतोऽप्यनन्तगुण: एत्तो वि अणंतगुणो रसस्तु कापोताया ज्ञातव्यः ॥ रसो उ काऊए नायव्वो॥ ૧૨ કાચી કેરી અને કાચા કોઠાનો રસ જેટલો તુરો હોય છે, તેનાથી પણ અનંતગણો તૂરો રસ કાપોત વેશ્યાનો होय छे. १३. जहपरिणयंबगरसो यथा परिणताम्रकरसः पक्कक विट्ठस्स वावि पक्वकपित्थस्य वापि यादृशः । जारिसओ। इतोऽप्यनन्तगुणः एत्तो वि अणंतगुणो रसस्तु तेजोलेश्याया ज्ञातव्यः । रसो उ तेऊए नायव्वो॥ ૧૩.પાકેલી કેરી અને પાકેલા કોઠાનો રસ જેટલો ખટમીઠો હોય છે, તેમાંથી પણ અનંતગણો ખટમીઠો રસ તેજી લેશ્યાનો હોય છે. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005116
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 02 Uttarajjhayanani Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2002
Total Pages532
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Agam, Canon, & agam_uttaradhyayan
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy