________________
ઉત્તર×યણાણિ
अध्ययन-१ : सो19-13
७. तम्हा विणयमेसेज्जा
सील पडिलभे जओ। बुद्धपुत्ते नियागट्ठी न निक्कसिज्जड़ कण्हुई॥
तस्माद् विनयमेषयेत् शोलं प्रतिलभेत यतः। बुद्धपुत्रो नियागार्थी न निष्काश्यते क्वचित् ॥
૩. એટલા માટે વિનયનું આચરણ કરે છે જેથી શીલની પ્રાપ્તિ
થાય, જે બુદ્ધપુત્ર (આચાર્યનો પ્રિય શિષ્ય) અને મોક્ષના ઇચ્છુક હોય છે, તેને ક્યાંયથી પણ હાંકી કાઢવામાં भावती नथा.
८. निसंते सियाऽमुहरी
बुद्धाणं अन्तिए सया। अट्ठजुत्ताणि सिक्खेज्जा निरवाणि उ वज्जए॥
निशान्तः स्यादमुखरः बुद्धान्तामन्तिके सदा। अर्थयुक्तानि शिक्षेत निरर्थानि तु वर्जयेत् ॥
८. भिक्षु आयार्य सभी सहा प्रशांत रहे, वाया नमन.
તેમની પાસેથી અર્ધયુક્ત પદો શીખે અને નિરર્થક પદોને छोडी १.४
९. अणुसासिओ न कुप्पेज्जा
खंतिं सेविज्ज पण्डिए। खुडेहि सह संसरिंग हासं कीडं च वज्जए॥
अनुशिष्टो न कुप्येत् शांति सेवेत पण्डितः। क्षुदैः सह संसर्ग हासं कोडां च वर्जयेत् ॥
૯. પંડિત ભિક્ષુ ગુરુ દ્વારા અનુશાસિત થતા ક્રોધ ન કરે.
ક્ષમાની આરાધના કરે, ક્ષુદ્ર વ્યક્તિઓ સાથેનો સંસર્ગ, हास्य मन रमत न ४२.
१०. मा य चण्डालियं कासी
बहुयं मा य आलवे। कालेण य अहिज्जित्ता तओ झाएज्ज एगगो॥
मा च चाण्ालिकं कार्षी बहुकं मा चालपेत् । कालेन चाधीत्य ततो ध्यायेदेककः॥
૧૦.ભિક્ષુ ચાંડાલને યોગ્ય કર્મ (કૂર વ્યવહાર) ન કરે બહુ
ન બોલે. સ્વાધ્યાયકાળે સ્વાધ્યાય કરે અને તે પછી. मेसो ध्यान ३.२१
११. आहच्च चण्डालियं कट्ट
न निण्हविज्ज कयाइ वि। कडं कडे ति भासेज्जा अकडं नो कडे त्तिय ॥
'आहच्च' चाण्डालिकं कृत्वा ११.भिक्ष अमेयांसने योग्य मतेने ध्याश्य न निन्हुवीत कदाचिदपि। ન છુપાવે. અકાર્ય કર્યું હોય તો કર્યું અને ન કર્યું હોય कृतं कृतमिति भाषेत
तो 'नथी थु' तेम हे. अकृतं नो कृतमिति च ॥
१२. मा गलियस्से व कसं
वयणमिच्छे पुणो पुणो। कसं व दटुमाइण्णे पावगं परिवज्जए॥
मा गल्यश्व इव कशं वचनमिच्छेद् पुनः पुनः। कशमिव दृष्ट्वा आकीर्णः पापकं परिवर्जयेत् ॥
૧૨. જેવી રીતે ગળિયો ઘોડો વારંવાર ચાબુક માગે છે,
તેવી રીતે વિનીત શિષ્ય વારંવાર ગુરુનો ઠપકો ન માગે, જેમ આજ્ઞાંકિત ઘોડો ચાબુક જોતાં જ ખોટો રસ્તો છોડી દે છે, તેવી જ રીતે વિનયી શિષ્ય ગુરૂના ઇશારા અને ચેષ્ટા જોઈને અશુભ પ્રવૃત્તિને છોડી દે.
१३.अणासवा थूलवया कुसीला अनाश्रवाः स्थूलवचस: कुशीलाः १३.मा. न माननार भने भ-तेम बोलनार शास
मिउं पि चण्डं पकरेंति सीसा। मृदुमपि चण्डं प्रकृर्वन्ति शिष्याः। शिष्य ओमण स्वभाववाणा गुरुने ५५ औधी अनावी चित्ताणुया लहुदक्खोववेया चित्तानुगा लघुदाक्ष्योपेता: ७. वित्त अनुसार यासना२ मने मुशणताथा अर्थ पसायए ते हु दुरासयं पि॥ प्रसादयेयुस्ते 'हु' दुराशयमपि । સંપન્ન કરનાર શિષ્યદુરાશય" ગુરુને પણ પ્રસન્ન
७३.छ.
१. वृक्षवृत्ति (५४८)भा सानु संस्कृत ३५ ‘आहृत्य' भने अर्थ 'कदाचित्' ४२वामा माव्यो छ. यूलि (५. २८)मा ४ायित् भने ससा
मर्थ भणे छे. पिशेले जाने अर्थमागधी २० मानाने संस्कृत ३५ अहत्य' थुछ. शीनाममाला (१/१२)मा मानो अर्थ 'अत्यर्थ' भणे छ. शौरसेनीमा मा २०६ 'आहणिअ' ३५मा भणे छे. प्रस्तुत ५४२मा 'सहसा' मई अघि योग्य आय छे.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org