________________
મૃગાપુત્રીય
४७७
અધ્યયન ૧૯: શ્લોક ૭૮-૮૫
७८.जया मिगस्स आयंको यथा मृगस्यातङ्कः
महारणम्मि जायई । महारण्ये जायते । अच्छंतं रुक्खमूलम्मि तिष्ठन्तं रूक्षमूले को णं ताहे तिगिच्छई ? ॥ क एनं तदा चिकित्सति ?॥
૭૮. ‘જ્યારે મહાવનમાં હરણના શરીરમાં આતંક–રોગ
ઉત્પન્ન થાય છે ત્યારે કોઈ વૃક્ષ તળે બેઠેલાં તે હરણની ચિકિત્સા કોણ કરે છે ?
७९. औरतेने जीप मापेछ? ओएतेने सुमन पूछे
? एतेने भावा-भावा माटेमोन-पानसावीमा
७९.को वा से ओसहं देई? को वा तस्मै औषधं दत्ते?
को वा से पुच्छई सह? । को वा तस्य पृच्छति सुखम् ? को से भत्तं च पाणं च कस्तस्मै भक्तं च पानं च आहरित पणामए ? ॥ आहृत्याऽर्पयेत् ? ॥
छ?५५
८०.जया य से सुही होइ यदा च स सुखी भवति
तया गच्छड़ गोयरं । तदा गच्छति गोचरम् । भत्तपाणस्स अट्ठाए भक्तपानस्याऽर्थाय वल्लराणि सराणि य ॥ वल्लराणि सरांसि च ।।
८०.याते. स्वस्थ थाय छत्यारे गोयरमा यछ.
ખાવા-પીવા માટે લતા-નિકુંજ અને જળાશયોમાં श्रय छे.
૮૧. ‘લતા-નિકુંજો અને જળાશયોમાં ખાઈ-પીને તે મૃગચર્યા
(કૂદકા) વડે મૃગચર્યા (સ્વતંત્ર વિહાર) માટે ચાલ્યું જાય
८१.खाइत्ता पाणियं पाउं खादित्वा पानीयं पीत्वा
वल्लरेहिं सरेहि वा । वल्लरेषु सरस्सु वा । मिगचारियं चरित्ताणं मृगचारिकां चरित्वा गच्छई मिगचारियं ॥ गच्छति मृगचारिकाम् ।।
८२.एवं समुट्ठिओ भिक्खू एवं समुत्थितो भिक्षुः
एवमेव अणेगओ । एवमेवाऽनेकगः । मिगचारियं चरित्ताणं मृगचारिकां चरित्वा उड्डे पक्कमई दिसं ॥ ऊध्वां प्रक्रामति दिशम् ।।
૮૨ ‘એ જ રીતે સંયમને માટે તૈયાર થયેલો ભિક્ષુ સ્વતંત્ર
વિહાર “ કરતો-કરતો મૃગચર્યાનું આચરણ કરી ઊંચી हिशा-मोक्षमा यात्योय छे.
८३.जहा मिगे एग अणेगचारी यथा मग एकोऽनेकचारी
अणेगवासे धुवगोयरे य । अनेकवासो ध्रुवगोचरश्च । एवं मुणी गोयरियं पवितु एवं मुनिर्गोचर्यां प्रविष्टः नो हीलए नो वि य खिसएज्जा॥ नो हीलयेनो अपि च खिसयेत् ॥
૮૩. ‘જે રીતે હરણ એકલું અનેક સ્થાનોમાં ભોજન-પાન
લેનાર, અનેક સ્થાનોમાં રહેનાર અને ગોચર વડે જ જીવન-યાપન કરનાર હોય છે, તેવી જ રીતે ગોચરપ્રવિષ્ટ મુનિ જયારે ભિક્ષા માટે જાય છે ત્યારે કોઈની પણ અવજ્ઞા કે નિંદા કરતો નથી.
८४.मिगचारियं चरिस्सामि मगचारिकां चरिष्यामि
एवं पुत्ता ! जहासुहं । एवं पुत्र ! यथासुखम् । अम्मापिऊहिणुण्णाओ। अम्बापितृभ्यामनुज्ञात: जहाइ उवहिं तओ ॥ जहात्युपधि ततः ।।
८४. (भृगापुत्र धु-) हुं भृगयानु माय२९ ४२१२..'
(माता-पिता यु-) पुत्र ! म तने सुपथाय तेम કર.' એ રીતે માતા-પિતાની અનુમતિ મેળવીને ઉપધિ છોડી રહ્યો છે.
८५.मियचारियं चरिस्सामि मगचारिकां चरिष्यामि
सव्वदुक्खविमोक्खणि । सर्वदुःखविमोक्षणीम् । तुब्भेहिं अम्मणुण्णाओ युवाभ्यामम्ब ! अनुज्ञात: गच्छ पुत्त ! जहासुहं ॥ गच्छ पुत्र ! यथासुखम् ।।
૮૫. ‘હું તમારી અનુમતિ મેળવીને બધા દુઃખોમાંથી મુક્તિ
भावना२ भृगयानु माय२५ रीश.' (मातापिता धु-) 'पुत्र! म तने सुप थाय तेम ४२.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org