________________
બ્રહ્મચર્ય-સમાધિ-સ્થાન
૪૧૫
અધ્યયન ૧૬: શ્લોક ૪-૧૧
४. अंगपच्चंगसंठाणं
अंगप्रत्यंगसंस्थान चारुल्लवियपेहियं । चारूल्लपितप्रेक्षितम् । बंभचेररओ थीणं ब्रह्मचर्यरतः स्त्रीणां चक्खुगिझं विवज्जए ॥ चक्षुह्यं विवर्जयेत् ॥
૪. બ્રહ્મચર્યમાં રત રહેનાર ભિક્ષુ સ્ત્રીઓનાં ચક્ષુ-ગ્રાહ્ય
અંગ-પ્રત્યંગ, આકાર, બોલવાની મનોહર છટા અને थितपनन शुभे-वानो प्रयत्नान ३.
५. कु इयं रुइयं गीयं कूजितं रुदितं गीतं
हसियं थणियकं दियं । हसितं स्तनितक्रन्दितम् । बंभचेररओ थीणं ब्रह्मचर्यरतः स्त्रीणां सोयगिझं विवज्जए ॥ श्रोत्रग्राह्यं विवर्जयेत् ॥
૫. બ્રહ્મચર્યમાં રત રહેનાર ભિક્ષુ સ્ત્રીઓનાં શ્રોત્ર-ગ્રાહ્ય
दून, रुन, गीत, हास्य, पर्थन हनन सोमणेસાંભળવાનો પ્રયત્ન ન કરે.
६. हासं कि९ रइं दप्पं हासं क्रीडा रति दर्प
सहसावत्तासियाणि य । सहसाऽवत्रासितानि च । बंभचेररओ थीणं ब्रह्मचर्यरतः स्त्रीणां नाणचिंते कयाइ वि ॥ नानुचिन्तयेत् कदाचिदपि ॥
દ, બ્રહ્મચર્યમાં રત રહેનાર ભિક્ષુ પૂર્વ-જીવનમાં સ્ત્રીઓ
સાથે અનુભવેલાં હાસ્ય, ક્રીડા, રતિ, અભિમાન કે આકસ્મિક ત્રાસનું ક્યારેય અનુચિતન ન કરે.૧૦
૭, બ્રહ્મચર્યમાં રત રહેનાર ભિક્ષુ શીધ્રપણે કામ-વાસના
વધારનાર પ્રણીત ભોજન-પાનનો સદા ત્યાગ કરે.
७. पणीयं भत्तपाणं तु प्रणीतं भक्तपानं तु
खिप्पं मयविवडणं । क्षिप्रं मदविवर्धनम् । बंभचेररओ भिक्खु ब्रह्मचर्यरतो भिक्षुः निच्चसो परिवज्जए ॥ नित्यशः परिवर्जयेत् ।।
८. धम्मलद्धं मियं काले धर्म्यलब्ध मितं काले
जत्तत्थं पणिहाणवं । यात्रार्थं प्रणिधानवान् । नाइमत्तं तु भुजेज्जा नाऽतिमात्रं तु भुञ्जीत बंभचेररओ सया ॥ ब्रह्मचर्यरतः सदा ॥
८. ब्रह्मय-२त अने स्वस्थ चित्तवाणो भिक्षु वनનિર્વાહ માટે ઉચિત સમયે નિર્દોષ ભિક્ષા દ્વારા પ્રાપ્ત,૧૧ પરિમિત ભોજન કરે, પરંતુ માત્રાથી અધિક ન ખાય.
९. विभूसं परिवज्जेज्जा विभूषां परिवर्जयेत्
सरीरपरिमंडणं । शरीरपरिमण्डनम् । बंभचेररओ भिक्खू ब्रह्मचर्यरतो भिक्षुः सिंगारत्थं न धारए ॥ श्रृङ्गारार्थं न धारयेत् ।।
૯, બ્રહ્મચર્યમાં રત રહેનાર ભિક્ષ શણગારનો ત્યાગ કરે
અને શરીરની શોભા વધારનાર વાળ, દાઢી વગેરે શૃંગાર માટે ધારણ ન કરે.
૧૦.શબ્દ, રૂપ, ગંધ, રસ અને સ્પર્શ—આ પાંચ પ્રકારના
अम-गुपोनो सहा त्याग २.
१०. सद्दे रूवे य गंधे य शब्दान् रूपांश्च गंधांश्च
रसे फासे तहेव य । रसान् स्पर्शास्तथैव च । पंचविहे कामगुणे पञ्चविधान् कामगुणान् निच्चसो परिवज्जए ॥ नित्यशः परिवर्जयेत् ।।
११.आलओ थीजणाइण्णो आलयः स्त्रीजनाकीर्णः
थीकहा य मणोरमा । स्त्रीकथा च मनोरमा । संथवो चेव नारीण संस्तवश्चैव नारीणां तासिं इंदियदरिसणं ॥ तासामिन्द्रियदर्शनम् ॥
११.(१) स्त्रीमोथी माथित मालय,
(२.) मनोरभ्य स्त्री-था, (3) स्त्रीमोनो परिचय, (४) तेमनी इन्द्रियो त२६ से,
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International